Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 58
________________ एवमादिकानुपदेशयुतान् श्लोकान् तदर्थाश्चाकये ते सर्वे मुनिचरणयोः शिरो निवेश्य पूर्वकृतानां पापानां पार्याश्वतमकार्षः। ततो जिनधर्मस्वरूपं ज्ञात्वा मनोऽनुकूलानि श्रावकवतानि स्वीचक्रुः / मुनीभ्यां सहैव तत्रागत्य सूरये स्वमुखेनैव सर्व वृत्तान्तं ते निवेदयामासुः / सूरिणा च धर्मोपदेशस्तेभ्यः कृतः / एवं धर्माचरणानुरूपं जिनालये तेऽष्टाह्निकामहोत्सवमारेभिरे / सन्तुष्टेनाचार्येण ताभ्यां पद्महंस-मङ्गलकलशाभ्यां मुनिभ्यां पण्डितपदवी श्रीसंघसमक्षमर्पिता। . एवं सत्यवती-पद्मावती-चन्द्रावत्यादिनगरेषु धर्मप्रचारं विधाय सिन्धप्राते विहारं कुर्वन् सूरिवीरपुरमाययौ तत्र बप्पनागगोत्रीयः श्रेष्ठी गोशलनामाऽसीत् / राहुली नाम्नी पतिव्रतपरायणा भायां परमधर्मानुरागिणी। धरणो नाम तयोः पुत्रो निखिलगुणगणालंकारभूतश्वासीत् / तस्मै दीक्षामाचार्यों ददौ / तं च निखिलागमतत्वानि क्रमेणाध्यापयत् / परमप्रतिभोपपन्नोऽसौ गुरुपदेशशिक्षाग्रहणपटुरल्पकालेन विद्वदग्रेस बभूव / शास्त्रार्थविजयी भविष्यतीति हेतोर्जयानन्देति नाम कृतं सरिणा / ततश्च विहरन् नागपुरमगमत् / सर्वे श्रावका भव्य स्वागतं व्यदधुः / तत्र धर्मसंवर्धनप्रचुरा उपदेशा अनेकशी विहिता आसन् / सूरिरसौ व्यतीते काले निजनिधनकालमागतं वीक्ष्य सच्चायिकाकथनानुसारेण श्रीसंघानुमत्या जिनानन्दं श्रीयक्षदेवसूरीति नाम परिवर्त्य स्वपट्टे शुमेऽहनि स्थापयामास / अस्मिन् भव्ये महोत्सवे सहर्षमादित्यनागगोत्रीयेण मेराशाहेन लक्षत्रयपरिमितं धनमुपयुक्तमासीत् / सूरीश्वरस्ततः परं 27 दिनान्यनशनं कृत्वा नश्वरमिमं देहमुत्ससजे / [वि० सं 310 तः 27 प्राचार्यः श्रीयक्षदेवसूरिः। (पञ्चमः) 326 प.] श्रीरत्नप्रभसरिपट्टपदं श्रीयक्षदेवसरिभूषयामास / असौ वीरपुरवास्तव्यो भूरिगोत्रीयश्वासीत् / अस्थ पिता बुद्धौ बृहस्पतिरिव सक्ष्मेक्षणीयकार्यविचक्षणः श्रीकोकरावस्य राज्ञः प्रधानसचिवो गोशलशाहनामा / माता च क्षत्रियवंशोद्भवा सतीशिरोमणीभूता राहुलीदेवी / तयोरङ्गजो धरणनामा धरणोधरणक्षमोऽभिनवेन्दुनिभाननश्वासीत् / ___ असौ सूनुर्धरणो बाल्यकालादेवाननुभूतसंसारसुखो मुनिखि वीतरागो बभूव / एकदा स मात्रा सह कमप्युद्वाहादिपसंगमुद्दिश्य स्वमातुलगृहमगमत् / तत्रोपस्थिताः क्षत्रिया मांसाद्यभक्ष्यभोजनमकार्षमिलिताः / ते च तमवादिषुः वत्स ! गृहाचैतद् भोजनम् / अथ तदनु ते तमाग्रह व्यदधुः / असौ करुणाद्रचेताः सर्वानज्ञानोपहतहृदयान् बोधयामास / भो! मान्याः किमिदं जगतीतले भगवता भवतां कृते निर्मितं भोजनं येन अन्यस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यत इति भवदाहारार्थ के नाम कृपणा दीनदीना मुकाः पाणिनः कामवस्थामनुभूताः / अहह भगवता जगदीश्वरेण नाम्ना तु क्षत्रिया रक्षणार्थ स्थापिताः। किन्तु शब्दस्य प्रवृत्तिनिमित्तं किं तेनैव परिवर्तितं वा स्वच्छन्दचारिभिस्तैरेव क्षत्रियैः 1 क्षतात् किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः इति दुःखे निमग्नानामुद्धरणेनैव क्षत्रियः सार्थकःक्षत्रियशब्दवाच्यो भवति / न केवलं नाममात्रधारणेन / जीवदया तु क्षत्रियाणामेव मुख्यो धर्मस्तदर्थमेव सर्वेषां संरक्षणमारस्तेषामुपरि स्थापितः

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150