Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [4] असौ लुम्बाशाहः क्रयविक्रयादिवाणिज्यकलाकुशलोऽभूत् न केवलमत्र भारत, पाश्चात्यदेशेष्वपि वाणिज्यप्रचार आसीत् / सदैव धर्मरतेरस्य पञ्च पुत्रा आसन् / तत्र खेमानामकः सूनुः सर्वगुणसम्पन्नः परममेधावी बभूव / अध्यात्मज्ञाने त्वस्य नैसर्गिको वृत्तियोगाभ्यासार्थमसौ शनैः शनैः कृतप्रयत्नोऽभूत् / नगरेन समागतानां साधूनां शुश्रूषणं त्वस्य परमं कर्तव्यमेवेति सर्वे जानन्ति स्म / येन धार्मिकसंस्काराणां प्रोत्साहनं विशेषतः प्राप्तम् / एकदा प्रबलतरपुण्योदयबलात् श्रीसिद्धसूरिः सौपारपत्तनमाययो। श्रीसंघेन समारतो नगरप्रवेशमहोत्सवेनालङ्कृतश्च स आचार्यः / तत्र नियमानुसारेण धार्मिकव्याख्यानानि प्रारब्धानि, एकदा व्याख्याने सूरिरिह दृष्टान्तमुपवर्णयामास / कश्चिदेकः श्रेष्ठी त्रीन् पुत्रानाहूय तेभ्यः सहस्रपरिमितान् रूप्यकान् पतिपुत्रं दत्वा विदेशं प्रेषयामास / एकेन संसारसुखोपभोगलिप्सनाऽहारविहारभोगविलासैश्च मूलधनं व्ययितमपरमपि तत्र-ऋणं कृतम् / द्वितीयेन साधारणतो वाणिज्यं कृतं तेनैव स्वकुटुम्बपोषणमकरोत् / तृतीयेन सूक्ष्मदर्शिना क्रमशो व्यापारे कृते मूलापेक्षया प्रभूतं धनमासादितम् / काले गते पिता तान् स्वदेशमाह्वयत् / तेजागताः / पूर्वदनं धनं जनकेन तेभ्यो याचितम् / प्रथमेनोक्तं व्ययीकृतमपरमपि मेऽन्येभ्यो देयमास्ते / द्वितीयेन सहस्ररूप्यका दत्ताः / तृतीयेन व्यापारण लब्धा लक्षाधिका जनकाय दत्ताः / एवमेवेदं 'दृष्टान्तमात्मविषये दृश्यताम् ! सहस्रसंख्यकधनसदृशोऽयं मानवो देहो लब्धः / तत्र एको भोगविलासेन व्यर्थमेव तं देहं प्राप्य मुधैव जीवनमतिवाहयति / द्वितीयस्तु शरीरं प्राप्य न पुण्यं न च पापमाचरति / ततोऽसावप्यात्मकल्याणं नासादयति / तृतीयश्च महता पुण्येन लब्धो दुर्लभोऽयं मानषो देह इति मत्वा दानने पुण्येन सेवया तीर्थयात्रया मन्दिराणां मूर्तीनां च प्रतिष्ठापनेन सार्थकं करोति / ततः कुटुम्बपोषणं भोगविलासानुभवमन्ते च संसारस्यानु. भवेन हेयतां ज्ञात्वा परमात्मकल्याणायैव दृढतरवैराग्यभावनामावितहृदयो दीक्षां च गृहीत्वा त्वधिकमात्मल्याणसाधको भवति / एवमसारसंसारसमुद्रनिमग्नानां प्राणिनामिह वैराग्यभावनासेवन विहाय न कोऽपि परमसुखसंपादकः पन्था इति स्पष्टमेवोच्यते यथा जहा य तिनि वणिया मूलं चित्तण निग्गया / एकोऽत्य लह इलामं एगो मूलेन आगओ // ___ एगो मूलं पि हारित्ता भागओ तत्थ वाणिओ / ववहारे उवमा एसा एवं धम्मे वियाणह / एवं मनुष्यदेहपरमकल्याणायुरस्थैर्यत्वादिविषयकमाचार्यस्य परमरमणीयं व्याख्यानमाकण्यं तत्र स्थितः खेमाशाहः संसारादुद्विविजे / सूरेश्चरणयोः प्रणम्य दीक्षाश्च ययाचे सूरिणानुमतः पितरावामन्त्र्य दीक्षामगृह्वात् / ततो गुणतिलकेति नाम प्राप / सरिपार्वे क्रमेण न्यायव्याकरणसाहित्यागमलक्षणादीनि शास्त्राण्यधीत्याकरोद्भवः कृतसंस्कारो मणिरिवाषनौ / तपश्चर्यायां योगाभ्यासे च परमप्रयत्नशीलो लब्धसिद्धिर्वभूव येन महामहिमानो भूमिपतयोऽप्यस्य चरणसरोजानतमस्तका आत्मानं धन्यं मेनिरे / श्रीसिद्धसरिरेनं गुणतिलकं रत्नप्रभसूरीति नाम्ना स्वपढे प्रतिष्ठापयामास / स्वयं च समाधिना स्वर्गभागभवत् /
Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150