Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 54
________________ [ ] - - इतश्चावगतं सिद्धपुरुषेण सारङ्गस्य दीक्षावृत्त तदा स तस्य पार्श्वमेत्यात्मकल्याणभावनया तद्विषये शास्त्रचर्चा विदधाति स्म / सूरेः सकाशात् सत्स्वरूपं विज्ञाय सिद्धपुरुषोऽपि सिद्धसूरिपार्श्वे सिद्धाचले दीक्षामग्रहोत् / तदनन्तरमसौ तपोमूर्तिनाम्ना जगति विश्रुतो बभूव / स आचार्यसमीप एवाध्ययनं विधाय विद्याध्ययनाद् ज्ञानबलाच्च जिनशासनोन्नत : दृढ़प्रयत्नोऽभवत् / / अथ सिद्धाचलयात्रां विधाय तपोमूर्तिमुनिसहितः सरिः सौपारपत्तनमाजगाम / तत्र व्याख्यानकाले सरिः कपिलदृष्टान्तमुपावर्णयत् ___कौशाम्बीनगराधिपतेः पुरोहितस्य काश्यपस्य कपिलो नाम पुत्रो बभूव / नानेन बाल्ये किञ्चिदधीतम् / पिता च दैववशादिवमगच्छत् / अतो राजाऽन्यं ब्राह्मणं पुरोहितपदे न्ययुक्त / स्वगृहसमीपमार्गादेव तदुत्सवसंगतं जनसमूहं दृष्ट्वा सा ब्राह्मणी म्लानमुखी जाता। तां च तथाविधां दृष्ट्वाऽसौ कपिलो हेतुमपृच्छत् / पितुस्तव पुरोहितपदं त्वद्योग्यताभावेऽन्यस्मै ब्राह्मणायापितं तदर्थमेवायं समारोहस्त्वं च मूखे एवासि येन दुःखावेगान्म्लानवदनाहमासम् / अहमपि तथाविधो भविष्यामीति कृत्वा कुत्रचिदध्ययनार्थं गच्छामीत्युक्त्वा तूष्णीं बभूव / मात्रा चादिष्टं सावत्थ्यां तव पितुः सखा पंडित इन्द्रदत्तो वर्तते तत्र गच्छाध्येतुम् / असौ तत्र गत्वा दरिद्रोऽस्मीति भवता सर्वप्रकारेणानुग्राह्योऽहमित्युवाच / गुरुणा कस्यचित् श्रेष्ठिनो गृहे भोजनप्रबन्धः कृतः / तदर्थमा. दिष्टा दासी / असौ नियतसमयेऽधीत्य भोजनास्वादलुब्धमानसो दास्या सह संभाषणादिप्रसंगेन विषयाभिमुखस्तस्यामासक्तमना आसीत् / व्यतीतः कालः / श्रेष्ठिना ज्ञातं यदेषा स च मिथः समासक्तचेतसौ विशेषतश्चेयं दासी प्राप्तगर्भा वर्तत इति कृत्वा तौ निष्कासितौ / स्वसमीपस्थितं सर्व मार्गे व्ययीकृतम् / निर्धनौ तौ कस्मिंश्चिन्नगरे रात्रावायातौ / दास्या तस्मै निवेदितं मूर्ख ! न ते देशकालादिज्ञानमहमासन्नप्रसवा धनश्च नास्ति कथं व्यवहारो विधेयः 1 अत्रत्यो राजाऽहर्निशं 'द्विमासप्रमाणं सुवर्ण ब्राह्मणाय ददाति तद् गच्छ येन सामयिको व्ययः क्रियेत / असौ तु गतोऽपि ब्राह्मणागमनात्पश्चादुपस्थितत्वान्न तदलभत / एकदा रात्रावृत्थितो बहिर्गच्छन् राजसेवकैर्धतो राजसमीपमुपस्थापितः / राजा तमब्रवीत्-अयि ब्राह्मण ! एवमर्द्धरात्रसमये परिभ्रमणं तव किं हेतुकम् ? तेन सर्व एव दासीसंगमनादिको वृत्तान्तः शुद्धभावेन राजे निवेदितः / राज्ञा च विचारितमहो! आस्मन् कालेऽपीदृशाः सत्यप्रियाः जनाः सन्ति किम् ! परमसंतुष्टो राजा तमाह-यथेच्छं यद्रोचते तद् याचस्व / ततस्तेन मनसि चिन्तितम्-किं याचे ! मासद्वयप्रमितं सुवर्ण कियदुपयुक्त स्याद् व्यवहारविषये / नैवं रूप्यकपरिमितम् / तदपि नामोत्पन्नस्य बालस्य संरक्षणवस्त्राभरणाध्यापनादिकार्ये किमुकारकं भवेत् / एवं क्रमशो विचारक्रमेण राज्ञो राज्ययाचनेच्छामकरोत् / तस्मिन्नेव क्षणे पूर्वादृष्टसंस्कारवशात्तन सिंहावलोकनेन-किं पूर्वमासीत् , कोऽहं, कुत्र समायातः, किं मया विहितम् / तदपि क्षुद्रजीवनजीवनार्थमुपभोगलिप्सयैवेति मां धिक् / द्विमासमात्रके सुवर्णेऽलभ्येऽद्य मया राज्योपभोगेच्छा क्रियते / अहो ? सत्यमिदं जिनागमे प्रोक्तम् जहालाहो तहालोहो लाहालोहो पवढइ / दोमासा कणयं कर्ज कोडिए विन निइह //

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150