Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [37 1 स्वकर्तव्यविषयं ज्ञात्वा ताश्च प्रसन्नमुखकमला यथागतं प्रतस्थिरे / . एवमद्वितीयब्रह्मचर्यबलेन रविरिव दुःसहप्रतापः सूरियं द्वाविंशतिपरिमितवर्षाणि जिनधर्माभ्युदयकर्मण्यतिवाह्य पवित्रे शत्रुञ्जपतीर्थे निखिलागमपारदृश्वानं सकलगुणगणगणनीयप्रभावसमुपार्जितकोर्तिमुपाध्यायपदविभूषितं सौभाग्यकीर्ति स्वपदे प्रतिष्ठाप्यानशनसमाधिम्यां शरीरमुत्ससर्ज / ____अहो ! महनीयगुणावतंसानां महाभागधेयानामीदृशान माचार्यचरणानां किमप्यलौकिक चरित्रं, यत्र स्वहस्तेनैव मातुः पितुश्च दीक्षादानम् / अतः सुष्ठुक्तं केनचित्-सजातो येन जातेन याति वंशः समुन्नतिमिति / वि० सं० 282 तः] 25 प्राचार्यः श्रीसिद्धसूरिः ( चतुर्थः ) [वि० सं० 298 प. श्रीदेवगुप्तवरिपट्ट श्रीसिद्धसरिरलंचकार / असौ श्रेष्ठिगोत्रीय उपकेशपुरवास्तव्यश्चासीत् / अस्य पिता जेताशाहो माता च चम्पकावलीव शीलसौरभरमणीया चम्पादेवी / तयोरयं सारङ्गनामा सनुरासीत् / महाकुटुम्बोऽसौ जेताशाहो दारिद्रयदुःखपीडितमानसोऽभूत् / अथैकदा तद्भाग्यवशादेव देवगुप्तसूरिरुपकेशपुरमगमत् / ततः स श्रेष्ठी स्वीयां दारिद्रयदरिद्रितां सकला परिस्थिति सूरये. साजलिवन्धं न्यवेदयत् / अस्मिन् जन्मनि नरः पूर्वकतानां कर्मणामेव फलं सुखदुःखादिकमश्नुतं इति हेतोधर्मध्यानमेव ते निःश्रेयसकरमिति दृढं विश्वस्य तमेवानुतिष्ठ / धर्म ए शाश्वतसौख्यनिरतिशयानन्ददायकोऽसारे संसारे स एव सर्वासां सम्पदा परमं निधानमिति सूरिस्तमुपादिशत् / तस्मिन्नेव समये तत्पुत्रः सारङ्ग उपस्थितः / विलोक्यैव च तं महाभाग्यवानय तनय इति सूविचः समाकये जेताशाहः प्रसन्नाननो बभूव / मासकल्पं तत्र स्थित्वा सरिरन्यत्र विहारमकरोत् / सारङ्गोऽपि गार्हस्थ्यक्लेशक्लिष्टचेता नगराबहिर्निरगच्छत् / पन्थानं प्रतिपन्नं तं कोऽपि सिद्धपुरुषः संगतोऽभूत् / दुर्दैवादसौ सिद्धो मार्ग एव दुःसहज्वरनिपीडितो बभूव / करुणान्तिरङ्गसारङ्गस्तस्य महता प्रयत्नेन शुश्रूषामकरोत् / येनाऽल्पसमये स सम्पाप्तस्वास्थ्यो जातः / ततः प्रसन्नहृदयः सिद्धपुरुषः सारङ्गाय सुवर्ण सिद्धिनाम्नी विद्यां ददौ / यत्प्रभावेणाऽसौ प्रभूतं सुवर्ण मुत्पाद्य मध्य एवं दरिद्रान् दुःखेभ्यो मोचयामास / तेषामाशीर्वादपरम्परामलभत / एवमसौ गच्छन् सौपारपत्तनमासाद्य तत्रैव वसतिमकरोत् / अपरिचितोऽप्यसौ सुर्वणसिद्धिप्रभावेण परोपकारवृत्या च सर्वजनविदित आदरणीयशासनो बभूव / उक्त च “यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः, स एव वक्ता स च दर्शनीयः। सर्वगुणाः काञ्चनमाश्रयन्त" इति / असौ तु "दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य / यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवतीति" विचार्य दीनेभ्यो बहु धनं दत्वा तदीयाश्रुप्रमार्जनेनाक्षयं पुण्यमाससाद। परमधार्मिकश्च सविनयं जनानामन्व्य शुभ दिने संघ मुनिजनसंयुतं निष्कास्योपकेशपुरयात्रायै जगाम। तत्रागतं तं सारङ्गं संघाधिपतित्वे स्थितं दृष्ट्वोपकेशपुरवास्तव्याः सर्वे जना आश्चर्यान्विताचित्रचित्रिता इवाभूवन् / जेताशाहः पुत्रमागतं ज्ञात्वा तदर्शनसंगमोत्सुकस्तत्राजगाम / तथाविधं संघपति पुत्रमसौ वीक्ष्य सन्तुष्टा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e7ddd39c464e7d8328afbda7dcf33c0c67c8f1a021d209bc2883ede46e469388.jpg)
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150