Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 35 ] वि सं 260 तः] 24 श्राचार्यः श्रीदेवगुप्तसूरि:- (चतुर्थः) (वि. सं.२८२ 50 - श्रीककररिपट्टे कुमटगोत्रोद्भवः काव्यकलाविचक्षणः श्रीदेवगुप्तसरिः / चन्द्रावतीनगरीवास्तव्यः / अस्य जनकोवाणिज्यकलानिष्णातो डाबराशाहो माता च धर्मपरायणा पन्नानामिकाऽसीत् / तयोः पुत्रः कल्याणनामा प्राक्तनादृष्टवशादधिकप्रभावपूर्णमानसोऽभूत् / / ___एकदा ग्रामानुग्रामं विहरन् सूरीश्वरश्चन्द्रावतीमाययौ / अन्येद्याख्यानसमये सूरिणा सामुद्रिकशास्त्रप्रतिपादितानि शुभाशुभचिह्नानि वर्णितानि / आचार्यस्य सारगर्भितां देशनां निशम्य कल्याणः सूरेः समीपमुपेत्य सविधवन्दनां विधाय स्वहस्तं दर्शयामास / सूरिश्च हस्तस्थितानि शुभसूचकानि चिन्हानि दृष्ट्वा तमवदत्-यदि त्वं दीक्षितः स्यास्तदा महान् जिनशासनप्रभावक एवेति / भव्य ! जाजावच्चइ रयणी तसा पडिनियत्तइ / अधम्म कुणमाणस्स अफला जन्ति राइओ // जाजा वच्चइ रयणी न सा पडिनियत्तइ / धम्म कुणमाणस्स सफला जन्ति राइओ // . इति गाथां विज्ञायात्मनः कल्याणमार्गमाश्रयस्व कल्याणिन् ? एवं परमवैराग्यपूर्ण सूरेरूपदेशं निशम्य विरक्तहृदयोऽभूत् कल्याणः / पितरौ चामन्त्र्य द्वाविंशतिपरिमितैर्जनैः सार्द्ध दीक्षामगृह्णात् / परिश्च तं जिनागमसिद्धान्तरहस्यावेदकानि शास्त्राणि, न्यायव्याकरणसाहित्यादीनि चाध्यापयामास / प्रकृत्या कुशाग्रबुद्धिरसावल्पसमयेन सर्वागममर्मपारगो व्याख्यानाख्यानेतिहासादिषु पण्डितप्रकाण्डो बभूव / कालान्तरे सूरिश्च स्वपट्टे प्रतिष्ठापयामास श्रीदेवगुप्तमरिनाम्ना / ____ असावपि पूर्वाचार्य परम्परागतविहरणप्रवृत्या धर्मप्रचारं कुर्वन् क्रमेण चन्द्रावतीं प्राप / अस्य नगरप्रवेशमहोत्सवे डावराशाहेन सपादलक्षरूप्यका व्ययीकृताः। श्रीसंघपार्थनामादृत्यात्रैव चतुर्मासावस्थानमकरोत् स आचार्यः / ___ अथ तस्मिन्नेव काले कश्चिदेकोऽवधूतस्तत्रैव नर्गयां चतुर्मासार्थमाजगाम / स च स्वकीयव्याख्याने सप्त द्वीपान्, सप्त सागरान्, पञ्च देवलोकान् विहायान्यत् किमपि नास्तीति न्यरूपयत् / योगिकृतविवरणमुद्दिश्याचार्योऽसंख्यातद्वीपसमुद्रदेवलोकानां निरूपणमकरोत् / सूरितिपादितमरूपणामाकये संदिग्धमना असौ योगी समुद्रद्वीपादिविषये,पश्चादीश्वरक त्वविषये चापृच्छत् सूरेः पार्श्व गत्वा / ततः समुचितप्रत्युत्तरमासाद्य सन्यासिवेशं विहाय दीक्षामग्रहीत् / चतुर्मासानन्तरं 32 श्रावकैः श्राविकाभिश्च सह डाबराशाहेनापि दीक्षा गृहीता / डाबराशाहस्य ज्येष्ठात्मजेन कानडेन दीक्षामहोत्सवे प्रभूतं द्रव्यं व्ययीकृतम् / ततो विहरन् सूरिः कान्यकुब्जमगमत् / एकदा तदधिपतिरश्वारूढः सन् किमपि स्थानं प्रति गच्छन् सूरेाख्यानस्थानसमीपमार्गान्निःसृत्य तस्मै मनसैव प्रणाममकरोत् / सरिरपि ज्ञानदृष्टया तदीयनमस्कारं ज्ञात्वा महता स्वरेण तं धर्मलाभेन संभावयामास / राजा तु महामहिममहनीयकीर्तिरलौकिकज्ञानप्रभावोऽयमाचार्य इति निश्चित्य पासादमाययौ / सरीश्वरस्यास्य व्याख्यानं राजसभायामेव भवितुमर्हति सर्वथाइदर
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d4238ee3a14b282c2142f1509fcb43415a91ecf4da28357d3b61337cc67767f9.jpg)
Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150