Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 33 ] नमपश्यत् / राज्ञा निवारितोऽन्ते चानुज्ञातः शुमेऽहनि प्रवज्यामङ्गीचकार परिकरकमलेन / पश्चान्निधानकलशेत्यभिधानकोऽभूत् / क्रमेण काव्यव्याकरणतर्कशास्त्रकुशलो जिनागमधर्ममर्मावेदनकर्मपारगो गुरुकृपाप्राप्तपूर्णप्रसादोऽसौ श्रीककसूरिरितिनाम्ना विश्रुतयशोनिधिरोचार्यों बभूव / ___ अथोपकेशपुराद् विहरन् मरुधरप्रान्ते धर्मोपदेशं कृत्वा सर्वान् सत्पथमार्गानुगामिनश्चकार श्रीककसरिः / तस्मिन्नेव कर्मणि स सफलयत्नो बभूव / शुभोज्ज्वलभावनानुष्ठितं कविश्यमेव सफलं भवति। ___एकदाटवीं गच्छन्नसौ देव्यै बलिकरणायोग्रतान् बहून् जनान् विलोक्य दयार्द्रचेतास्तान् सद्धर्ममुपदिश्य सन्मार्गेऽस्थापयत् / . ____ ततश्चन्द्रावती भूषयामास / श्रीसंघस्याग्रहातिशयं दृष्ट्वा तत्रैव चतुर्मासावस्थितिं व्यधात् / तत्र सूरीश्वरस्यालौकिकप्रभावपूर्ण व्याख्यानमाकर्ण्य डाबराशाहस्यात्मजः कल्याणादिभिर्दीक्षा गृहीता / डाबराशाहोऽपि शत्रुञ्जययात्रायै संघं निष्कासितवान् / एवं तीर्थयात्रां कृत्वा सूरिः सौराष्ट्रदेशं ययौ / तत्र वर्धमानपुरे देदाशाहेन श्रावकेण महावीरमन्दिरं निर्मापितमासीत्तस्य प्रतिमास्थापनपुरःसरी प्रतिष्ठामकरोद् वरदहस्तेनाचार्यः / ततो विहरन्नसौ कच्छपान्ते माण्डव्यपुरमाजगाम / तत्र चतुर्मासो विहितः / धर्मतत्वं च पोधिताः सर्वे / / : एकदा व्याख्याने कश्चिद् एवमवादीत जिनधर्मः केन कदा प्रचारितः 1 सूरिस्तमाह अनादिकालादेव प्रवृत्तो जिनधर्मः / सृष्टेरनादित्वेन तत्सहकृतसंबन्धेन धर्मोऽयमप्यनादिरेव / तत्र का ते शङ्का वर्तते / अस्तु, तर्हि कथमेवमुच्यतेऽत्र प्रथमस्तीर्थङ्करः ऋषभदेव इति / सूरिरुवाच कालापेक्षामाश्रित्यैवमुच्यते / जिनागमे द्विविधः कालो वर्णितः-उत्सर्पिणीकालः, अवसर्पिणीकालश्चेति / अवसर्पिणीकाल एव 24 तीर्थङ्कराः प्रादुर्भूताः। व्यतीता एवमनन्ता उत्सर्पिणीकालावसर्पिणीकालाः / व्यतीतेषु तेषु चतुर्विंशतिपरम्परास्तीर्थङ्कराणामपि व्यतीताः / एवं सुविशदीकरणेन व्याख्यानेन तत्र सर्वे सूरेरसाधारणागमकौशलं ज्ञात्वा विस्मयान्विता बभूवुः / अत्र प्रान्ते विहारकाले बहूनां नूतनमन्दिराणां प्रतिष्ठा, भावुकानाञ्च दीक्षाप्रदानमुपदेशेन च धर्मप्रचारश्च सूरिणा कृतोऽभूत् / - अथैवं धर्माभ्युदयाय दृढमत्यत्नः सूरिः सिन्धदेशमलंचकार / डमरेलपुरे चातुर्मासी निर्धारिता / महादेवनामा श्रावकः संपत्तिशीलस्तत्राऽसीत् / एकदा सूरिं प्रणम्यावदद् भगवन् ! यक्षदेवसूरिपार्श्वे मया परिग्रहवतं स्वीकृतमासीत् / अत एतावत्कालावशिष्टं प्रभूतं द्रव्यं सञ्चितं कस्मिंश्चित्सत्कर्मणि विनियोक्तव्यमास्ते / तद् भवानेवादिशतु / तीर्थङ्करनिर्वाणभूमिभृतश्रीसम्मेतशिखरयात्रायै संघायोजनमेवातिश्रेयस्कर कार्यमिति सूरिस्तमाह। एवमाचार्यवचनमादृत्योपस्थितं चतुर्विधं संघमामन्त्र्य च सूरीश्वराधिष्ठातृत्वे संघो शुमेऽहनि निष्कासितः। प्राप्य च सम्मेतशिखर विधाय च तीर्थयात्रामाचार्यः संघपति महादेवमाहूयाब्रवीत् / विचार्यमाणे सत्ययमेव तेऽभिप्रेतकल्याणसाधको दीचाकालः / सूविचः समधिकश्रद्धयाऽनुमान्य पुत्रानापृच्छ्य भार्यासहितोऽसौ ज्येष्ठं पुत्रं संघपतित्वे
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/41066e5565a5ae410608b07a13aef1b1be2be82442f7ed47d6243579e9fa6abf.jpg)
Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150