Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 46
________________ [31] मकार्षीत् / तदनु सिन्धप्रान्तमेत्य केषांचिन्नूतनमन्दिराणां प्रतिष्ठा बहुसंख्यकानां धार्मिकाणां दीक्षाप्रदानमप्यकरोत् / ततोऽसौ पञ्जाबदेशे विहरन् लवपुरं [लोहाकोटं] जगाम / तत्रैव चतुर्मासो विहितः / सूरिकृतज्ञानोपदेशेन मंत्री नागसेनः पञ्चदशपरिमितेर्भावुकैर्दीक्षामग्रहीत् / तस्य निधानकलशेति नाम चकार / पश्चात् तक्षशिलायां यात्रां विधाय हस्तिनापुरे सिंहपुरे च धर्मोपदेशं कृत्वा क्रमेण मथुरामात्मना भूषयाञ्चकार। तत्र बौद्धाचार्यों जयकेतुरपि स्वशिष्यमण्डलीयुतः समाजगाम / तेन स्तम्भतीर्थेऽपमानस्य प्रतीकारार्थमाह्वानं दत्तम् / ततो बलभद्रमहीपालस्य सभायां शास्त्रार्थो निश्चितोऽभवत् / तत्रापि सूरीश्वरशिष्यौ वीरभद्र-देवभद्रौ तं पराजय प्रापयामासतुः / मथुरायामेव चतुर्मासं विधाय भावुकान् दीक्षयामास, अभिनवजिनालयाना प्रतिष्ठां च संपादयामास / ततो विहरन् सूरीश्वरोऽवन्तिदेशमलंचकार / धर्मोपदेशमदात् भावुकेभ्यः / भक्तजनवचनमाकाऽसौ चित्रकूटमगात् / श्रीसंघेनादरातिशयानगरपवेशः कृत आचार्यस्य / असाधारणचमत्कारजनकं धर्मभावनाभावितं व्याख्यानं श्रुत्वा श्रोष्ठिगोत्रीयः सादामन्त्री श्रीभगवतीसूत्रवाचनां कारयामास / सपादलक्षव्ययेनासौ शाश्वतं कल्याणमाससाद / तदनन्तरमेकविंशतिसंख्यकैनैः सूरीश्वरपार्श्वे दीक्षा गृहीता। पश्चादसौ सरिराघाटपत्तनमाययौ / तत्र समुचितयोग्यतां प्राप्तेभ्यो मुनिभ्य उचितपदार्पणविधिमकरोत् / अध्यापितसकलागमतत्वं सर्वगुणसंपन्नं निधानकलशं मुनि कुमटगोत्रीयेण मन्त्रिणा रणदेवेन सम्पादित महामहोत्सवे उपाध्यायपदेन भूषयामास / ततश्च मरुधरमाजगाम / तत्र व्याख्यानदानेन सर्वे भक्तजना आदृताः कृताः / पश्चादुपकेशपुरं सशिष्यः सूरीश्वरोऽगमत् / श्रीसंघो भव्यमहोत्सवेन नगरप्रवेशमकारयत्। तत्रोपाध्याय निधानकलशं सरिपदे संस्थाप्याऽनशनेन समाधिना च स्वर्गमगमत् / पट्टावलीकारैः श्रीयक्षदेवसूरिशासनकाले बह्वयो धर्मोपदेशादिभिः परिपूर्णा घटना उल्लिखिताः किन्तु तत्र दिक्प्रदर्शनमात्रमत्र प्रदर्श्यते / / आभानगयां बप्पनागगोत्रीयस्य देशलशाहस्य- पुत्रो जगाशाहः, पितुरिव परमधार्मिको दानवीरश्वासीत् / देशलशाहस्य व्यापारकाले महद् दुर्भिक्षमभूत् तदा कोटिद्रव्येणाऽसौ प्राणिनां प्राणत्राणमकार्षीत् / तथैवाऽस्य जगाशाहस्य समयेऽपि तादृश एव भयंकरो दुष्कालोऽभवत् / दानवोरो परमकारुणिकः स महता द्रव्येण सर्वान् प्राणिनः पोषयामास / अन्नादिकमपि तदालभ्य जातम् / तथापि समुद्रयानद्वारा तदानेतुं प्रयत्नमकरोत् / दुर्भाग्यवशात्तान्येव समुद्रयानानि मध्य एवामजन् / ततः परमदुःखितो जीवानामुद्धाराय स्वदयिताया मणिमौक्तिकसुवर्णमयान्याभूषणानि भूभ्यादिकमपि च विक्रीय कर्तव्यपालनोत्सुकोऽभवत् / तथापि दुष्कालोऽसौ न पूर्णतां प्राप / याचका गृहमायाता निष्फला प्रतिनिवृत्ताः / असौ श्रोष्ठिपुत्रः स्वप्राणानुद्दिश्येदमस्मरत्-व्रजत व्रजत प्राणा पर्थिनि व्यर्थतां गते / पश्चादपि हि गन्तव्य पुरस्ताद् गमनं वरम् / अन्ते देवीं सच्चायिकां मनसा चिन्तयामास / देव्या च तस्मै द्रव्यकोशोऽक्षयो दर्शितः / ततः सर्वानन्नादिभिः परिपोष्य दुष्कालभविवाहयाञ्चकार /

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150