Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 2 ] अन्ते चाष्टादशभिर्भावुकैरसौ कर्णो दीक्षामग्रहीत् / ततो बहुषु ग्रामनगरेषु विहरन्सरीश्वर उपकेशपुरमाजगाम / सूरेरुपदेशमासाद्य तत्रत्यो राजा मूलदेवः श्रमणसभायोजनमकरोत् / तत्र पञ्चसहस्राधिकाः श्रमणा लक्षाधिकाश्च श्रावकाः समागच्छन् / सर्वत्र धर्मप्रचार एव युष्माकं कल्याण. साधकः पन्थाः स एवाश्रयणीय इति सर्वानुपदिदेश / तत्रैव धर्ममूर्तिं स्वपदे सर्वानुमत्याऽस्थापयत् / पक्षदेवसूरिरिवि नाम चकार / ततः सच्चायिकावचनानुसारेण पट्टाभिषेककालेऽष्टमासाधिकसप्तविंशतिदिवसमध्ये केवलमेकविंशतिदिनान्यवशिष्टानीति मत्वा समीपस्थं लुणाद्रिं गत्वाऽनशनेन समाधिना च देहमत्यजत् / ____अनेन सूरिणा जिनशासनस्यैकोनविंशतिवर्षाणि महती प्रभावना विहिता / वि० सं० 218 तः] २२प्राचार्यः श्रीयक्षदेवसूरिः (चतुर्थः)[ वि० सं० 235 प. श्रीरत्नप्रभारिपट्टे श्रीयक्षदेवमूरिः समायातः / असौ सत्यपुरवास्तव्यः सुचन्तिगोत्रीयश्चासीत् / अस्य पिता लक्ष्मणसिंहः, सुशीला मांगीनामिका च माता / अस्य वाल्योचिता क्रीडा प्रतापगुणसंपन्नपुरुषसदृशी, विनयादिगुणा धार्मिकाः संस्काराश्च कुलपरम्पराप्राप्ता आसन् / अस्य जनको व्यापारेऽपरिमितं द्रव्यमवाप / ततो धर्मभावनासमन्वितमानस उपाध्यायपदवीकेन पद्महंसेन प्रेरितः सत्यपुरे जिनालयं विशालं निर्माय तत्रैकचत्वारिंशदंगुलप्रमाणां भगवतः श्रीपार्श्वनाथस्य प्रतिमां कारयित्वा प्रतिष्ठापयामास / शत्रुञ्जययात्रार्थ संघनिष्कासनमपि व्यधात् / संघस्थितेभ्यः तीर्थयात्राप्रतिनिवृत्तोऽसौ रजतस्थाली सुवर्णचषकसहितां पंचमुद्रासंयुक्तां प्रतिजनं ददौ / एवं कोटिप्रमाणं द्रव्यं धर्मकर्मणि विनियुज्य प्रभूतपुण्यमासेसाद / अतस्तस्य सूनुरपि यथा पिता तथा पुत्रः स्यादेव / / ___एकदा सत्यपुरे कश्चिद् योगी समागच्छत् / असौ स्वविद्यावलेन विविधान् पशुपक्ष्यादीनुत्पाद्य, गगगगामिन्या च विद्यया सर्वान् विस्मयतामापाद्य समतोषयत् / स धर्मसिंहोऽपि तत्र गत्वा तं पप्रच्छ-प्रभो ! आत्मकल्याणमार्ग जानाति भवान् ! / तेनोपदिष्टं ब्रह्मचर्यव्रतपालनम् / यथा = नैष्ठिकं ब्रह्मचर्यन्तु ये चरन्ति सुनिश्चिताः / देवानामपि ते पूज्याः पवित्रं मंगलं तथा / शीलानामुत्तमं शीलं व्रतानामुत्तमं व्रतम् / ध्यानानामुत्तमं ध्यानं ब्रह्मचर्य सुरक्षितम् // मैथुनं ये न सेवन्ते ब्रह्मचर्यदृढव्रताः ते संसारसमुद्रस्य पारं गच्छन्ति सुव्रताः / एकराव्युषितस्याऽपि या गतिब्रह्मचारिणः / न सा शक्रसहस्रेण वक्तुं शक्या युधिष्ठिर // इत्याकर्ण्य ब्रह्मचर्यव्रतमसौ जिनमुनिपार्श्वमाययौ / ततोऽपि जं विवित्तमणाइन्नं रहिअंयोजणेण य / बंभचेरस्सरक्खहा आलयं तु निसेवए // इत्यादिभिर्जिनागमप्रतिपादितनियमैर्ब्रह्मचर्य जग्राह / इतश्च सद्भाग्यवशाद् रत्नप्रभसरिः समाजगाम सत्यपुरम् / तत्र सूरेाख्यानं श्रुत्वा जातवैराग्यो जनकमापृच्छ्याष्टादशभिः श्रावकैर्दीक्षां स्वीचकार / ततश्च धर्ममूतिरित्यमिधानं प्राप / कालान्तरेऽधीत्य सर्वविद्यापपश्चोऽद्वितीयपाण्डित्यपञ्चाननः सरिपदमासाद्य यक्षदेवसरिरिति नाम्ना भगतीतलविश्रुतो वभूव /
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150