Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 47
________________ [ 32 ] व्यतीते हि कियति काल उपकेशपुरमुद्दिश्य स संघ निष्कासितवान् / प्रभूतं धनं तेन तत्र व्ययितम् / पश्चाद् रैवताचलं शत्रुजयगिरिं च गन्तुमियेष / किन्तु निदाघकालस्यासन्नत्वात्तत्र यात्रार्थ यातुं नाशनोत् / अतः कोटिपरिमितं द्रव्यं तत्र प्रेषितम् / तावदेवोपकेशपुरे याचकेभ्यो ददौ / तस्मिन् समये 222 विक्रमसंवत्सरोऽभूत् / अतो याचकैरेव जगाशाहस्य स्मरणीयकीर्तये ओसवालजातीयानां प्रादुर्भावसमयः संस्थापितः / इदं वस्तुतो भ्रममूलकमेव / यतस्तस्मिन् काले ओसवालेति शब्दोऽपि जन्म न लेंभे / वि० सं० 235 तः ] 23 श्राचार्यः श्रीकक्कसूरिः। चतुर्थः [ वि० सं० 260 पं० श्रीयक्षदेवसूरिपट्टे श्रीकक्कमरिः स्थानमवाप / असावादित्यनागगोत्रीयो लवपुरनगरवास्तव्यश्चासीत् / कनकसेनोऽस्य पिता, माता च शीलसौजन्यादिप्रभाववती प्रभावती / तयोरसौ नागसेनो नाम सूनुः / प्रभावती पूर्णदौहृदाऽसनप्रसवाऽसीत्तदा सा स्वप्ने नागेन्द्रं ददर्श / ततः समाप्ते दशमे मासे शुमे मुहूर्ते सा तेजःपुंजप्रभावपूर्ण सुतमसूत। स्वप्नदर्शनानुकूल तस्य नागसेनेति नामकरणमकरोत् / क्रमशः पाठशालायां विद्याध्ययनं कुर्वाणोऽसौ प्राक्तनजन्मसंस्कारेण सकलशिष्यमण्डलीमण्डनायमानो गुरुप्रसादसमासादितविद्यामृतप्रवाहः सकलकौटुम्बिकानां मनांसि रंजयामास विद्याकृतविनयादिभिगुणैः / अथ युवावस्थायामेवास्योद्वाहविधिः खेमाश्रावकस्य कन्यया प्रशस्तकुलवत्या नन्दया सहाऽभूत् / अतीते काले राजनैतिकचातुर्येण स्वपितुरेव मन्त्रिपदं राज्ञा लम्भितः / स्वकर्तव्ये दत्तादरो बभूव / ___ अथ तस्मिन् समये पंचनद (पंजाब) प्रान्ते विहरन् श्रीयक्षदेवमूरिर्लवपुरमाययौ / परमानन्दसंभृतान्तरंगस्तत्रत्यः श्रीसंघो भव्यसमारोहेण सूरेः स्वागतविधिना नगरप्रवेशं व्यधात् / मन्त्री नागसेनोऽपि धर्मरुचिरधिकप्रमोदमोदमानमानसो बभूव / सूरेदार्शनिकतात्विकविषयकं, संसारे कुटुम्बिनां स्वार्थसाधकताप्रतिपादक, लक्ष्म्याश्चञ्चलतासूचकं, जीवितस्य क्षणभंगुरतानिवेदकं च व्याख्यानमेकमना अशृणोत् / ___ तत एकदा पर्वदिनेऽनेन पोषितव्रतमनुष्ठितम् / अवकाशसमये वैराग्यरागरंजितस्वान्तोऽसौ सूरिमभ्येत्य सविनयमिदमवादीत् भगवन् ! कथमहमात्मकल्याणं साधयामि, कथं च पंकमग्नानां पशूनामिव पामराणामस्मत्सदृशानामसारसंसारादुद्धारो भवेदिति / सम्पादितसर्वकर्मणस्ते निवृत्तिमागोंश्रयणादृते नान्यः कश्चन क्षेमङ्करः पन्था इति तमेवानुसरेति सूरिकथितमुपदेशामृतं पीत्वा पूर्णहृदयोऽसौ नमस्कृत्य गुरुपोषितशालामाजगाम / शयनकाले च पौरषीं पठन् -एगोऽहं नत्थि मे कोइ नाहमन्नस्स कस्सइ / एवं अदोणमणसो अप्पाण मणु सासई / 1 / एगो मे सासओ अप्पा नाण दंसण संजुओ। सेसामें वाहिरा भावा सब्बे संजोग लक्षणा / 2 / संजोग मूला जीवेण पत्ता दुःख परम्परा / तम्हा संजोगसंबंधं सव्वं तिविहेण वोसिरिअं / 3 / एतासां गाथानामुपरि सूक्ष्मदृष्टया विचारमकरोत् / ततः सुप्तोऽसौ स्वप्ने सूरेवरदहस्तेन न केवलं दीक्षितमपित्वाचार्यपदारूढमात्मा

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150