________________ [ 32 ] व्यतीते हि कियति काल उपकेशपुरमुद्दिश्य स संघ निष्कासितवान् / प्रभूतं धनं तेन तत्र व्ययितम् / पश्चाद् रैवताचलं शत्रुजयगिरिं च गन्तुमियेष / किन्तु निदाघकालस्यासन्नत्वात्तत्र यात्रार्थ यातुं नाशनोत् / अतः कोटिपरिमितं द्रव्यं तत्र प्रेषितम् / तावदेवोपकेशपुरे याचकेभ्यो ददौ / तस्मिन् समये 222 विक्रमसंवत्सरोऽभूत् / अतो याचकैरेव जगाशाहस्य स्मरणीयकीर्तये ओसवालजातीयानां प्रादुर्भावसमयः संस्थापितः / इदं वस्तुतो भ्रममूलकमेव / यतस्तस्मिन् काले ओसवालेति शब्दोऽपि जन्म न लेंभे / वि० सं० 235 तः ] 23 श्राचार्यः श्रीकक्कसूरिः। चतुर्थः [ वि० सं० 260 पं० श्रीयक्षदेवसूरिपट्टे श्रीकक्कमरिः स्थानमवाप / असावादित्यनागगोत्रीयो लवपुरनगरवास्तव्यश्चासीत् / कनकसेनोऽस्य पिता, माता च शीलसौजन्यादिप्रभाववती प्रभावती / तयोरसौ नागसेनो नाम सूनुः / प्रभावती पूर्णदौहृदाऽसनप्रसवाऽसीत्तदा सा स्वप्ने नागेन्द्रं ददर्श / ततः समाप्ते दशमे मासे शुमे मुहूर्ते सा तेजःपुंजप्रभावपूर्ण सुतमसूत। स्वप्नदर्शनानुकूल तस्य नागसेनेति नामकरणमकरोत् / क्रमशः पाठशालायां विद्याध्ययनं कुर्वाणोऽसौ प्राक्तनजन्मसंस्कारेण सकलशिष्यमण्डलीमण्डनायमानो गुरुप्रसादसमासादितविद्यामृतप्रवाहः सकलकौटुम्बिकानां मनांसि रंजयामास विद्याकृतविनयादिभिगुणैः / अथ युवावस्थायामेवास्योद्वाहविधिः खेमाश्रावकस्य कन्यया प्रशस्तकुलवत्या नन्दया सहाऽभूत् / अतीते काले राजनैतिकचातुर्येण स्वपितुरेव मन्त्रिपदं राज्ञा लम्भितः / स्वकर्तव्ये दत्तादरो बभूव / ___ अथ तस्मिन् समये पंचनद (पंजाब) प्रान्ते विहरन् श्रीयक्षदेवमूरिर्लवपुरमाययौ / परमानन्दसंभृतान्तरंगस्तत्रत्यः श्रीसंघो भव्यसमारोहेण सूरेः स्वागतविधिना नगरप्रवेशं व्यधात् / मन्त्री नागसेनोऽपि धर्मरुचिरधिकप्रमोदमोदमानमानसो बभूव / सूरेदार्शनिकतात्विकविषयकं, संसारे कुटुम्बिनां स्वार्थसाधकताप्रतिपादक, लक्ष्म्याश्चञ्चलतासूचकं, जीवितस्य क्षणभंगुरतानिवेदकं च व्याख्यानमेकमना अशृणोत् / ___ तत एकदा पर्वदिनेऽनेन पोषितव्रतमनुष्ठितम् / अवकाशसमये वैराग्यरागरंजितस्वान्तोऽसौ सूरिमभ्येत्य सविनयमिदमवादीत् भगवन् ! कथमहमात्मकल्याणं साधयामि, कथं च पंकमग्नानां पशूनामिव पामराणामस्मत्सदृशानामसारसंसारादुद्धारो भवेदिति / सम्पादितसर्वकर्मणस्ते निवृत्तिमागोंश्रयणादृते नान्यः कश्चन क्षेमङ्करः पन्था इति तमेवानुसरेति सूरिकथितमुपदेशामृतं पीत्वा पूर्णहृदयोऽसौ नमस्कृत्य गुरुपोषितशालामाजगाम / शयनकाले च पौरषीं पठन् -एगोऽहं नत्थि मे कोइ नाहमन्नस्स कस्सइ / एवं अदोणमणसो अप्पाण मणु सासई / 1 / एगो मे सासओ अप्पा नाण दंसण संजुओ। सेसामें वाहिरा भावा सब्बे संजोग लक्षणा / 2 / संजोग मूला जीवेण पत्ता दुःख परम्परा / तम्हा संजोगसंबंधं सव्वं तिविहेण वोसिरिअं / 3 / एतासां गाथानामुपरि सूक्ष्मदृष्टया विचारमकरोत् / ततः सुप्तोऽसौ स्वप्ने सूरेवरदहस्तेन न केवलं दीक्षितमपित्वाचार्यपदारूढमात्मा