Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 53
________________ [38] न्तरङ्गः प्रमोदपीयूषबृहत्तरङ्गः सूरीश्वरवचनस्मरणमकार्षीत् ततश्च समधिकाचार्यचरणसरोजभक्तिरासीत् / सारङ्गः संघ यात्रां कारयित्वा सुवर्णमुद्रादिभिः सन्मानं कृत्वा तं प्रस्थापयामास सौपारपत्तनम् / अथ गृहमागत्य सर्वान् कुटुम्बजनान् सविनयं संभावयामास / तत्रत्या धनाढ्याः श्रेष्ठिनः स्वतनयाविवाहार्थं जेताशाहमामन्त्रयामास / स पितरमाह-पूर्वसुकृतापेक्षया सुवर्णसिद्धयधिगमः पुण्यक्षये तु नक्षत्येव / यतो येनोपयोगेनात्मनः कल्याणाधिगमः कर्तुं शक्यते तदेवाऽस्माकं परमं कर्तव्यम् / अहन्त्विदं मन्ये यत्तदेव नाम परमात्मकल्याणमार्गो देवेन मदर्थ पूर्वमेव निश्चितः, सूरिणा च भविष्यद्पेण भवत उक्तप्राय आसीत् / अतो न मे संसारसुखोपभोग आत्मश्रेयःसाधनप्रवृत्ती प्रतिरोद्धं शक्ष्यति कदाचित् / भवताऽपि धनेनानेन जिनालयप्रतिमा संघायोजनमाचार्यचरणोपदेशामृतरसास्वादश्च सवेथा संसेप्य एवेति / एनं न कोऽपि स्थिरनिश्चयाद्वारयितुं शशाक / सत्यमेवोच्यते "क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् / न च धीरप्रकृति तं सौन्दर्यसौजन्यादिगुणवत्याः कुलसुगया अभ्यर्थनमपि निश्चयात् खिलीकर्तुमशनोत् / "विकारहेतौ सति विक्रीयन्ते येषां न चेतांसि त एव धीरा इति धीरपुरुषाणामियमेव प्रकृतिर्न कदाचिदपि विकृतिमाप्नोति / ___एवं पुत्रकथितं वचः सादरं श्रुत्वा जन्मनः साफल्यमिच्छनासौ जेताशाहः शत्रुञ्जययात्रायै संघ निष्कासितवान / उपकेशपुरे जिनालयनिर्माणमारेभे। चतुरधिकशताङ्गलप्रमाणा भगवतो महावीरस्य प्रतिमापि चतुरैः शिल्पिभिर्निर्मापिता / अथ तदीयभाग्यवशात् श्रीदेवगुप्तसरिस्तत्र विहारक्रमेणाययौ / जेताशाहोऽपि महता स्वागतविधिना सूरीश्वरस्य नगरप्रवेशमकारयत् / प्रणिपत्य सविनयमेनमाचार्यमवदत्-भवदीया संभावना संपूर्णा फलिता किं किं न मया साधितं किं नानुभूतम् / अपि तु सर्वमेव सांसारिकमात्रमेव कर्म भवदीयकृपाकटाक्षकटाक्षित एव कर्तुं शक्तोऽभवमिति / अत्र मदपेक्षया सारङ्गस्तु सारङ्ग इव संसारे सारभुग जात इति किमत्र वक्तव्यं महात्मनामुदारवचसामेषः कोऽप्यनिर्वचनीयो महिमा कारणत्वेन कल्प्यते मया / धर्मलाभेन संभाव्य तं सूरिः सारङ्गमुवाच-सारङ्ग ! प्रवृत्तिपथे प्रवृति विधाय कृतान्येवाखिलानि कर्माणि ततो निवृत्तिमार्गानुसरणं ते न्यायमाप्तम् / स च सूविचः सादरं श्रुत्वा दीक्षायै तत्परो बभूव / तदा जेताशाहेनोक्तम्भगवन् ! क्षणं प्रतीक्षस्व, वयं सर्वेऽपि दीक्षाममिलषामः / पूर्व तावजिनेश्वराञ्जनशलाकाप्रतिष्ठामहोत्सवश्वावशिष्टः, स च भवदीयकरकमलेन सम्पादनीय एवेति / अथ शुमे दिवसे प्रतिष्ठाविधिं समादृत्य सारङ्गकुमारादयः षट्पञ्चाशत्परिमिता दीक्षादीक्षिता बभूवुः। सौभाग्यकीर्तिरित्यभिधानेन प्रसिद्धिमाप सारङ्गः / असौ यथार्थनामा सारङ्गो निसगत एव सर्वशास्त्रसारसंग्रहणोत्सुकः सूरीश्वरपार्श्वे साङ्गानि जिनागमगूढरहस्यानि, दार्शनिकता. . विकविषयकाणि शास्त्राणि चाधीत्य शाणोल्लिखितो मणिरिवानवद्यविद्याविद्योतितयशोनिधिर्वभूव / तत उपाध्यायपदवीप्रदानेनाचार्येण सम्मानितोऽभूत् / काले च व्यतीते सूरीश्वरस्तं स्वपट्टे संस्थाप्य सिद्धसरिरिति नाम चकार / अन्ते च दिवमगमत् /

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150