________________ [38] न्तरङ्गः प्रमोदपीयूषबृहत्तरङ्गः सूरीश्वरवचनस्मरणमकार्षीत् ततश्च समधिकाचार्यचरणसरोजभक्तिरासीत् / सारङ्गः संघ यात्रां कारयित्वा सुवर्णमुद्रादिभिः सन्मानं कृत्वा तं प्रस्थापयामास सौपारपत्तनम् / अथ गृहमागत्य सर्वान् कुटुम्बजनान् सविनयं संभावयामास / तत्रत्या धनाढ्याः श्रेष्ठिनः स्वतनयाविवाहार्थं जेताशाहमामन्त्रयामास / स पितरमाह-पूर्वसुकृतापेक्षया सुवर्णसिद्धयधिगमः पुण्यक्षये तु नक्षत्येव / यतो येनोपयोगेनात्मनः कल्याणाधिगमः कर्तुं शक्यते तदेवाऽस्माकं परमं कर्तव्यम् / अहन्त्विदं मन्ये यत्तदेव नाम परमात्मकल्याणमार्गो देवेन मदर्थ पूर्वमेव निश्चितः, सूरिणा च भविष्यद्पेण भवत उक्तप्राय आसीत् / अतो न मे संसारसुखोपभोग आत्मश्रेयःसाधनप्रवृत्ती प्रतिरोद्धं शक्ष्यति कदाचित् / भवताऽपि धनेनानेन जिनालयप्रतिमा संघायोजनमाचार्यचरणोपदेशामृतरसास्वादश्च सवेथा संसेप्य एवेति / एनं न कोऽपि स्थिरनिश्चयाद्वारयितुं शशाक / सत्यमेवोच्यते "क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् / न च धीरप्रकृति तं सौन्दर्यसौजन्यादिगुणवत्याः कुलसुगया अभ्यर्थनमपि निश्चयात् खिलीकर्तुमशनोत् / "विकारहेतौ सति विक्रीयन्ते येषां न चेतांसि त एव धीरा इति धीरपुरुषाणामियमेव प्रकृतिर्न कदाचिदपि विकृतिमाप्नोति / ___एवं पुत्रकथितं वचः सादरं श्रुत्वा जन्मनः साफल्यमिच्छनासौ जेताशाहः शत्रुञ्जययात्रायै संघ निष्कासितवान / उपकेशपुरे जिनालयनिर्माणमारेभे। चतुरधिकशताङ्गलप्रमाणा भगवतो महावीरस्य प्रतिमापि चतुरैः शिल्पिभिर्निर्मापिता / अथ तदीयभाग्यवशात् श्रीदेवगुप्तसरिस्तत्र विहारक्रमेणाययौ / जेताशाहोऽपि महता स्वागतविधिना सूरीश्वरस्य नगरप्रवेशमकारयत् / प्रणिपत्य सविनयमेनमाचार्यमवदत्-भवदीया संभावना संपूर्णा फलिता किं किं न मया साधितं किं नानुभूतम् / अपि तु सर्वमेव सांसारिकमात्रमेव कर्म भवदीयकृपाकटाक्षकटाक्षित एव कर्तुं शक्तोऽभवमिति / अत्र मदपेक्षया सारङ्गस्तु सारङ्ग इव संसारे सारभुग जात इति किमत्र वक्तव्यं महात्मनामुदारवचसामेषः कोऽप्यनिर्वचनीयो महिमा कारणत्वेन कल्प्यते मया / धर्मलाभेन संभाव्य तं सूरिः सारङ्गमुवाच-सारङ्ग ! प्रवृत्तिपथे प्रवृति विधाय कृतान्येवाखिलानि कर्माणि ततो निवृत्तिमार्गानुसरणं ते न्यायमाप्तम् / स च सूविचः सादरं श्रुत्वा दीक्षायै तत्परो बभूव / तदा जेताशाहेनोक्तम्भगवन् ! क्षणं प्रतीक्षस्व, वयं सर्वेऽपि दीक्षाममिलषामः / पूर्व तावजिनेश्वराञ्जनशलाकाप्रतिष्ठामहोत्सवश्वावशिष्टः, स च भवदीयकरकमलेन सम्पादनीय एवेति / अथ शुमे दिवसे प्रतिष्ठाविधिं समादृत्य सारङ्गकुमारादयः षट्पञ्चाशत्परिमिता दीक्षादीक्षिता बभूवुः। सौभाग्यकीर्तिरित्यभिधानेन प्रसिद्धिमाप सारङ्गः / असौ यथार्थनामा सारङ्गो निसगत एव सर्वशास्त्रसारसंग्रहणोत्सुकः सूरीश्वरपार्श्वे साङ्गानि जिनागमगूढरहस्यानि, दार्शनिकता. . विकविषयकाणि शास्त्राणि चाधीत्य शाणोल्लिखितो मणिरिवानवद्यविद्याविद्योतितयशोनिधिर्वभूव / तत उपाध्यायपदवीप्रदानेनाचार्येण सम्मानितोऽभूत् / काले च व्यतीते सूरीश्वरस्तं स्वपट्टे संस्थाप्य सिद्धसरिरिति नाम चकार / अन्ते च दिवमगमत् /