Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 51
________________ [6] गीयोऽसावस्माभिरिति मन्त्रिणं राहुलमाहूयावदत् / मन्त्री राजसभायामागत्य व्याख्यानेन राजानं संभावयितुमहति भवान्-इत्याह सूरीश्वरम् / महान् कोऽपि धर्मलाभातिशयोऽयमिति विचिन्त्य तत्र व्याख्यानमदादाचार्यः सशिष्यः। द्वितीयेऽह्नि सभायां देव-गुरु-धर्म-स्वरूपं व्याख्याने निरूपितम् / यथा-१ देवः-तदीयं लीलाकौतुहलरागद्वेषादिरहितं चरित्रमालोच्य जनानां जीवनं तथैवाचर . णेन दोषरहितं पवित्रमुपजायते। विश्वोपकारप्रयोजनिकां तदीयजीवनयात्रां विचार्य च स्वस्यापि सर्वोपकारकरणात्मिका पारमार्थिकी सर्वप्राणिहितकारिणी बुद्धिर्भवति / शान्तमुद्रां ध्यानावस्थितां देवप्रतिमामाराध्य बाह्याभ्यान्तरशुद्धिः देवसायुज्यप्रापिका समुत्पद्यत इत्येव देवोपासनाप्रयोजनम् / __ 2 गुरु:-कनककामिनीपरित्यागी ब्रह्मचर्यव्रतपालकस्त्यक्तपरिग्रहः संसारान्मुक्तः कषायचतुष्टये पञ्चस्विन्द्रियेषु प्राप्तसंयमो गुरुः स्वपरकार्येषु कृतप्रयत्नश्च सर्वथाऽत्मकल्याणमार्गदर्शनाय भव्यालम्बनत्वेनोपकल्प्यते। __3 यत्राहिंसा, स्याद्वादो, जिनाज्ञा च प्राथम्यं प्राप्ताः, सत्यास्तेयब्रह्मचर्यपरोपकारादयोऽपि सहचारिणः स्युः, स धर्मोऽपि जीवनोन्नतये तृतीयो हेतुरुच्यते / एवं जनजीवनहितकरमार्गोपदेशकं सूरिवचः श्रुत्वा चित्राङ्गदो राजाऽचार्यस्य जिनधर्मस्य च परमोपासको बभूव / आचार्योपदेशान्नूतनो जिनालयः, सुर्वणमयी भगवतो महावीरस्य प्रतिमा च निर्मापिता / प्रतिमानेत्रस्थले सपादलक्षरूप्यकाणां द्वौ मणी निवेशितौ यो रात्रावपि दिनकर इव तेजःपुञ्जप्रकाशकावभूताम् / सूरेवरदहस्तेन स राजा प्रतिष्ठामकारयत् / एवं धर्मकार्य सम्पाद्य पञ्चाललाटकच्छादिषु देशेषु परिभ्रमअसो क्रमेणोपकेशपुरमागच्छत् / तत्र परमवैराग्योद्बोधकं व्याख्यानमाकर्ण्य जैताशाहस्य कुमटगोत्रीयः सारङ्गकुमारो दीक्षामग्रहीत् सूरिसमीपे। तदनन्तरमसौ सौभाग्यकीर्तिरित्यभिधानं लेभे / अथ स अवन्तिकामेत्य श्रमणानामतीमहतीं सभामकरोत् / तत्र . 1 सौभाग्यकीर्तिप्रभृतिभ्य उपाध्यायपदं दत्तम् / 2 राजहंसाद्येकादशमुनिभ्यो वाचनाचार्यपदं वितीर्णम् / 3 दयामूर्तिप्रभृतिभ्यः पश्चभ्यः पण्डितपदवी समर्पिता। 4 चारित्रसुन्दरादिभ्यः पञ्चभ्यो गणिपदमुपहारीकृतम् / 5 मङ्गलकलशादिभ्यः पञ्चभ्यः प्रवर्तकपददानं कृतम् / एकदा-अम्बा-पद्मा-अच्छुपता-विजया देव्यः श्रीतीर्थङ्करस्य सीमन्धरस्य व्याख्यानश्रवणाय विदेहेषु गताः / व्याख्याने च सीमन्धरेण भगवता प्रोक्तम्-अस्मिन् हि भारते क्षेत्रे ब्रह्मचर्यव्रतसमासादितसर्वसिद्धिसमायुतं व्याख्यानपञ्चाननः श्रीदेवगुप्तसूरिं विहाय नान्यः कश्चनोपलभ्यते साधुः / एवं समाकर्ण्य ता / महाप्रभावं देवगुप्तमरिं द्रष्टुमागच्छन् / असौ तदा अर्बुदाचले ध्याननिमम आसीत् / तत्रागतास्ता अनुकूलान् प्रतिकूलांश्च बहुनुपसर्गान् चक्रः / सूरिस्तु प्रचण्डप्रलयार्णवबृहत्तरङ्गास्फालितो मेरुरिव मनागपि न चकम्पे / ततः पराभवं प्राप्ता देव्यस्तस्य क्षमा ययाचिरे / सूरिपि देवकर्तव्यविषये सारगर्भितानि शास्त्रवचनानि श्रावयामास /

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150