Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 45
________________ [30] अथासौ यक्षदेवसूरिविहारक्रमेण भिन्नमालनगरं भूषयामास / तत्र महामहिमशालि व्याख्यानमभवत् / अत्र वेदधर्मानुयायिनो विप्रास्तेषां जिनधर्मानुरागिणामुत्कर्षमसहमाना एवं मिथोऽब्रुवन्-महतीमपि योग्यतां दधाना जैनाचार्या गौरवेणास्मानुल्लङ्घयितुं कदापि न शक्ताः, “वर्णानां ब्राह्मणो गुरुः, "ब्राह्मणश्च जगद्गुरुः" इत्यनेन गुरुपदभाजामस्माकं तु ते शिष्यभूता एवेति ब्राह्मणानां परमार्थतस्तदानीन्तने समये भ्रष्टचारित्र्यादहंभावयुक्तानि वचांसि श्रुत्वा श्रावकास्तथैवाचार्य निवेदयामासुः / सूरिस्तानाह सभायां सप्रमाणम्-"सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः / सर्वभूतदया ब्रह्म एतद् ब्राह्मणलक्षणम्" क्षमा दमो दया दानं सत्यं शीलं धृतिघृणा / विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् / इति तद्धर्मशास्त्रोक्तानि लक्षणानि स्युस्तेषां तावश्यमेव ते जगद्गुरुत्वेन संमाननीया एव सः / किन्त्विदानीं ये हि दृश्यन्ते ते तु नाममात्रधारका ब्राह्मणमात्मानं मन्यमाना ब्राह्मणब्रुवा एव / न खलु ब्राह्मणत्वेन ब्राह्मणोऽसौ कथ्यते, शास्त्रप्रतिपादिताचारानुष्ठानेनैव स तथैव तत्वतो ब्राह्मणपदवाच्यो भवति / अन्यथा-सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः / सर्वभूतदया नास्ति एतच्चाण्डाललक्षणम् // चतुर्वेदोऽपि यो भूत्वा चण्डं कर्म समाचरेत् / चण्डालः स तु विज्ञेयो न वेदास्तत्र कारणम् // इत्यादिभिः प्रमाणैर्ज्ञायते यद् वेदाध्यनशीलोऽपि तपःसत्यदयादिगुणेहींनश्चाण्डाल इत्युच्यते शास्त्रेष्वपि / अस्मदीयशास्त्रेष्वपीदं मतमेवं प्रतिपादितम्-नवि मुंडिएण समणो-न ऊंकारेण बंभणो, न मुवणीरण्ण वासेणं कुस चिरेण ताबसो / समयाए समणो होइ बंभचेरण बंभणो, नाणेण मुणी होई तवेण होई तावसो। कम्मुणा बंभणो होई कम्मुणा होई खत्तिओ, वइस्सो कम्मुणा होइ सुद्दोहोइउ कम्मुणा // इत्येवं, प्रचुरप्रमाणपूर्ण वस्तुतो ब्राह्मणधर्मनिरूपणरूपं व्याख्यानमाकर्ण्य ते ब्राह्मणा स्वस्वरूपं वुबुधिरे। अन्यान्यपि स्वमताक्षेपपरिहाराय दृढ़तरप्रमाणपुरं व्याख्यानान्यदात्सूरिः सभायाम् / अन्ते ते ब्राह्मणाः पञ्चदशशतपरिमिता जिनधर्म स्वीचक्रुः। _____ एवं सर्वत्र परमार्थतो धर्मप्रचारेण विहारं कुर्वन् चक्रवर्तीव चतुर्दिक्षु दुन्दुभिनादमिव जिनधर्मव्याख्याननादं कुर्वन् क्रमशश्च स्तम्भतीर्थमाययौ। तस्मिन्नेव समये बौद्धाचार्यों जयकेतुरपि बुद्धमतप्रचारार्थ तत्रागतोऽभूत् / अपरेयुः शौचादिक्रियायै बहिर्गच्छद्भिः सूरेः शिष्यैः सह मतमतान्तरविषयको वार्तालापोऽभूद् बौद्ध भिक्षुकाणाम् / तत्र जिनधर्मरहस्यावेदकानि वचनान्याकर्ण्य तैरनुमितं यन्नात्र वयं सफलप्रयत्ना भविष्याम इति विचिन्त्य तेऽपरेऽहनि पलायिताः / ततः श्रीसंघस्य प्रार्थनां स्वीकृत्य तत्रैव चतुर्मासमकरोदाचार्यः / चतुर्माससमाप्तौ प्राग्वटवंशीयस्य धरणशाहस्य संघपतित्वे शत्रुञ्जययात्रार्थ संघः प्रस्थितः। महताऽनुकूल्येन तत्र तीर्थयात्रां कृत्वा संघः प्रतिनिवृत्तः / ___ अथ शिष्यमण्डलयुत आचार्यस्तु सौराष्ट्रदेशमगच्छत् / तत्र धर्मव्याख्यानादिना महती धर्मवृद्धिः सम्पादिता / पूर्वमेव धर्माभ्युदयार्थ विहरद्भि : सूरिशिष्यः सप्रश्रय सेवा विहिता / ततः कच्छदेशे रहीड-नडिया-कोमनपुरादिषु ग्रामनगरेषु धर्मतत्वं बोधयन्नसौ तत्प्रान्ते सर्वत्र धर्मजागृति

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150