Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ वृतो भोपालो दीक्षामग्रहीत् / प्रव्रज्यासौ धनदेवाभिधानं लेमे। शास्त्रवैदग्भ्यश्चासाद्य सूरिपदे प्रतिष्ठितः। ___ अथ क्रमेण विहरन् स सौराष्ट्रदेशं ययौ / वल्लभी नगरी प्राप्य तत्रैव मासावधिकमुवास / तदधीशः शिलादित्यः सूरिणा प्रतिबोधितः / अन्ये च बहनो जनाः सत्पथे स्थापिताः। तत्पाव शत्रुञ्जयमाहात्म्य श्रुत्वो शत्रजये बहूनुद्धारान् विदधे / पर्युषणे चतुर्मासीत्रये च राजा नियमतः शत्रुञ्जययात्रायै गच्छति स्म / राज्ञ आग्रहात् सूरेश्चतुर्मासस्तत्रैवाभवत् / तत्र मुनेाख्यानं श्रुत्वा शोभनोऽसावसारात्संसाराद्विरक्तः / ततः सा वृद्धा निराश्रिया शिलादित्यमुवाच-राजन् ! एक एव मे पुत्रः स च दीनां समीहते / अतो दीक्षानिरोधः कतव्योऽन्यथाहमात्मघातं करिष्यामि-इत्याकये दयाद्रचेता नृपः सूरीश्वरमुवाच-प्रभो ! तस्मै दीक्षा न देया, वृद्धस्य यष्टिरिव सर्वालम्बनरूपः सूरिराह नाहं कालत्रयेऽपि दीक्षां दास्यामि किन्त्वयं मे पुत्रः, इयं मे मातेति मोहोऽनर्थजनकः सर्वथा त्याज्य एवेत्याकये जातवैराग्या वृद्धा प्रसन्नतयाज्ञां दीक्षायै ददौ / शोभासिंहेन सानन्दं सप्रश्रयं दीक्षा गृहीता / ततः परमसौ तपःकर्मणि संलग्नः / मासानन्तरं सोऽभिग्रहं जग्राह / तदर्थं वने पुरे ग्रामे रथ्यायाश्च नित्यं पर्याटत्, किन्तु मनसा यन्निधारितं तत् सफलं न जातम् / जैनसाधूनामभिग्रहव्रतं पाखण्डमेवेति ब्रुवाणो योगिराड् मुनिमनुगच्छति स्म / आत्मोपशमनतत्परो मनिः कदाचिन्नित्यनियमानुसारेण विपिनं प्रत्यगच्छत् / तत्र दैवयोगादेका सिंही दृष्टा / तां दृष्ट्वा च पात्रमभिमुखं गृहीत्वोत्वाच मुनिः-भिक्षा मे देहोति / सा च किंचिद् भैक्ष्य ददौ / समभावान्वितः साधुर्भिक्षामादाय स्वस्थानमगमत् / सूरिपार्श्वमागत्यावेदयदखिलं वृत्तान्तम् / विबुधाग्रणीः सूरिरपि प्रसन्नवदनोऽभवत् / तत आश्चर्ययुक्तो योगी क्षमामयाचत / सरिपार्थे मुदा न्वितो जैनदीक्षामग्रहीत् / ततः परं योगकलानिपुणः सः कल्याणमूर्ति-इत्याख्या जगाम / अथ ग्रामानुग्रामं विहरन्मुनिः सिद्धसरिरुपकेशपुरमाजगाम / तदधिपति रत्नसिंहं प्रबोध्य महती श्रमणानामेका सभा कारिता। 'रत्नसिंहोऽपि' पूर्वजानामादर्शमनुसृत्य स्वीचकार सुरेराज्ञाम् / सभायामुपाध्यायगणिपदादिभिर्वहवो मुनयो विभूषिताः / सभासमाप्तौ च धर्मप्रेमभरितमानसासं मुनय इतस्ततः परिभ्रमणं चक्रुः / ___ कालान्तरे च श्रीसिद्धसरिनिअशिष्य गुणचन्द्रं सकलशास्त्रार्थतत्ववियोधकं निखिलगुणगण गणनीयकीर्ति श्रीरत्नप्रभ-नाम विषाय स्वपट्टे नियोज्य वीरनिवाणात् 522 वर्षे दिवमगात् वि० सं० 52 तः] 16 श्रीरत्नप्रभसूरिः ( तृतीयः) [वि० सं० 115 प. __ श्री सिद्धसरिपट्ट' श्रीरत्नप्रभसूरिः समायातः। असौ च ॐकारपुरवास्तव्यः। कुल्लीन मन्यां मातरि शाहपेथा-संज्ञकेन जनकेन तस्य जन्मासीत् / राजसिंह इति मूलामिधानम् / सकल शिशुशिरोमणिरसौ बाल्येऽपि मुनिवदेव कांचित् क्रियामकरोत् / यदा श्रीसिद्धसूरिस्तत्राजगा तदास्य जननी तं पप्रच्छ-सुरे! मदीयः पुत्रो मुनिवत् कांचित् क्रियां करोति किं तस्य कारणम् ? सूरिराह प्राक्तनजन्मसंस्कारोऽयम् / दीक्षामसौ स्वीकुर्यात्तदा महामुनिप्रभावकः सकलविद्वद्गणललाम भूतो धुरंधरो भवेदिति /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c188f9988cdfb12eeefccc2fdbe1e98871111cd268075dd68f222ff49dd13a7d.jpg)
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150