Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 16 ] परिमितान् दीक्षयामास / पश्चात् स्थिता बहवः साधवोऽत्र संगता अभूवन् / तदनु सुरिराधाटपत्तनं ययौ। तत्रापि गच्छोद्धारहेतवे श्राद्धाः स्वपुत्रान् सूरिसमीपे दीक्षां ग्राहयामासुः। संसारासारतां समालोच्य केचित्त स्वयमेव दीक्षां स्त्रीचक्रः। ततः सपरिच्छदो विहरन् सः स्तम्भतीर्थमगमत् / तत्रत्येन संघेन श्रोपार्श्वनाथस्य पित्तलमयी प्रतिमा कृता / सर्वश्रावकनिवेदनमनुमान्य मूरिणा स्वहस्तेन तस्य प्रतिष्ठा कृता / एवं धमार्थमेव समयमतिवाह्य वीरनिर्वाणात् 627 वर्षे देवभद्रमुनि स्वपट्टे प्रतिष्ठाप्य स्वर्गमगात् / वि० सं० 157 तः] 18 श्रीकक्कसूरिः (तृतीयः ) [ वि० सं० 174 50 __ अथ श्रीयक्षदेवसरिपट्टे श्रीकक्कमरिः समागतः असौ कोरण्टपुरवास्तव्यः। प्राग्वटबंशीयो झालाशाहोऽस्य जनको, माता च ललितललनाजनशेखरीभूता जिनधर्मानुरागिणी ललिता। ___ एकदा प्रभृतधनसंपत्तेलालाशाहस्य प्रियतमाया गर्भभरालसगतेश्चेतसीत्थं विचारः प्रादुर्भतो पदहं शत्रुजयतीर्थयात्रां कुर्याम् / सो च समुचितसमये पतिमवोचद्-दयित ! भवानवश्यं मां शत्रुजयतीर्थयात्रायै नय त्विति / श्रुत्वा च सोऽचिन्तयद्-इयं खलु पूर्णदौहृदा, कथं तत्र गन्तुं शक्नुयादिति विचार्येदं सुहृदे यशोदेवाय निवेदितम् / तेनोपायं चिन्तयित्वाऽपि न पारितम् / ततो मुनिसमीपमेत्य तौ निवेदयामासतुः / मुनिश्चावोचत्-कल्याणिन् ! नगराद्वहिरेव त्वं शत्रुजयतीर्थप्रतीक रचयित्वा तीर्थयात्रा निर्वाहय, अयमेव सामयिक आचार इति तद्वाक्यं मनसि स्थिरीकृत्य स्वसंपदनुसारेण तथैव तेन कृत्रिमं तीर्थ निर्मापितम् / साऽपि तत् तीर्थरूपमेव मन्यमाना तत्र भगवन्तमादीश्वरं प्रणम्य सखीजनपरिवृता चाष्टाह्निकामहोत्सवं चकार / महतोपायनेन च सन्धमामन्त्रयामास श्रेष्ठी / संपूर्णा तीर्थयात्रां विधाय साऽत्मानं कृतार्थममन्यत / यतो गर्भस्थस्य जीवस्यापि महानानन्दो जातः / अस्मिन् कार्ये तेन श्रेष्ठिना लक्षत्रयपरिमितं धनं व्ययीकृतम् / .. कदाचित् प्रतिक्रमणे "तियलोए चइय वन्दे" सूत्रमागतं स्मृत्वा तस्या "अहं त्रिलोकीस्थितानां चैत्यानां वन्दनं कुर्यामिति' भावना समुद्भूता / गर्भस्थेन केनचिन्महात्मना प्रेयमाण इवाऽसौ श्रेष्ठी तस्या दौहृदं पूर्ववदेव पूर्णमकरोत् / ईदृशी धार्मिकी भावना भविष्यतस्तनयस्यालोकिकं महिमानं सूचयन्ती न सर्वसाधारणस्त्रीणां भवति / ... अथ संपूर्ण दिवसा सा रात्रौ शुभ मुहूर्ते रमणीयमूर्तिं पुत्रं सुषुवे / सर्वे च नागरिका आनन्दममा बभूवुः / परमसन्तुष्टेन श्रेष्ठिना जिनमंदिरेऽष्टाह्निकामहोत्सवो महता समारोहेण कृतः / क्रमशस्तेन त्रिभुवनपाल इति सार्थकमेव नाम कृतम् / अध्ययनकाले प्राप्ते कुशाग्रबुद्धिरसौ वालो व्यावहारिक-राजनैतिक-धार्मिकविषयकमसाधारणं ज्ञानं प्राप। राज्ञा च लालाशाहो मन्त्रिपदमारोपितः / एवं महता प्रमोदेन ते सर्वे कालमतिवाहयन्ति स्म धार्मिकवतनियमादिभिः / / कदाचिद् विहारं कुर्वन् यक्षदेवसूरिस्तन्नगरमगच्छत् / श्रेष्ठिना संघेन च समहोत्सवं तस्य नगरप्रवेशो विहितः, प्रवृत्तानि धर्मप्रचुराणि व्याख्यानानि / एकदा स मूरिब्रह्मचर्यविषयमवलम्ब्या. वोचत्-ब्रह्मचर्य नाम सर्वेषां व्रतजपतपउपवासादीनां नियमानां परमं प्रधानम् / शरीरिणाश्चायुस्तेजो.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bcc1348e9b845bcc1d6c3d38edd51589499e5d7d711542dc05125bf0e3dc50b4.jpg)
Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150