Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 36
________________ [ 21 ] 1 श्रीमद्भगवतीसूत्रसमाप्तिमहोत्सवः / 2 षष्ठिपरिमितानां मुमुक्षूणां जिनधर्मदीक्षा / 3 सहस्रसंख्यकानां नूतनमूर्तीनामजनशलाकाविधिः / 4 नूतननिर्मितानां पञ्चानां जिनालयानां प्रतिष्ठा / 5 विशालमूर्त्यादिभ्यः पञ्चभ्य उपाध्यायपदम् / 6 सोमतिलकप्रमुखाणां, साधूनां पण्डितपदवीप्रदानम् / 7 धर्मशेखरादीनां सप्तानां वाचनाचार्योपाधिवितरणम् / 8 कुमारश्रमण-प्रभृतीनामेकादशानां गणिपदप्रदानमिति / अपरञ्च मायो दशसहस्रसंख्यकान् जैनेतरान् जनान् जिनधर्मदीक्षादीक्षितानकरोत् / स्वसमीपे साधूनां महती संख्यां विचार्य तान् धर्मप्रचारार्थमसौ यत्र तत्र प्रेषयामास / अथ स विहरन् मरुधरं ययौ / संघस्वागतं सत्कृत्य तत्र धर्मोपदेशं कृत्वा धर्मे दृढ़परिकरान् व्यधात् सर्वान् / ततश्च विहारक्रमेण शाकम्भरी-मुग्धपुरादिषु स्थानेषु, पर्यटन उपकेशपुरमाययौ / तत्र संघस्यानुज्ञां स्वीकृत्य चातुर्मासके स्थितः / सुचन्तिगोत्रीयेण आम्रशाहेन सानन्दं श्रीभगवतीसूत्रवाचना कारिता / सूरिणा व्याख्यानेषु तात्विक-दार्शनिकाध्यात्मिकैतिहासिकविषयाणां सुविशदं विवेचनं विवेचितम् / आत्मकल्याणाय विरक्तिमार्गोपदेशस्तु प्रथमं स्थानमोप्नोद् व्याख्याने / बहबस्तत्मभाववशीभूतमानसा दीक्षां जगृहुः। बहुसंख्याका गृहस्थाश्रमिणोऽपि जिनधर्मे दृढादरा बभूवुः। चातुर्माससमाप्तावेकादशभिर्भावुकैरपि दीक्षा गृहीता / नूतनानां जिनमन्दिराणां प्रतिष्ठाऽपि सूरेवरदहस्तेन जाता। ___ तस्मान्निगतो विहरन्नसौ सूरिन गपुरमगमत् / व्याख्यानादिना धार्मिकान संतोषयामास / हंसावतीनगर्याः संघाधिपतेर्जसाशाहस्य सप्रश्रयां विनतिमादृत्य तत्र संघानुमत्या तेन सूरिः श्रीभगबतीसत्रवाचनां कारितः। तन्निर्मिते महावीरमन्दिरे मूर्तिप्रतिष्ठा महता समारोहेणाजनि / अथ स कोरण्टकपुरमागतः / तदधिपतिना श्रीसंघेन च भन्यसमारोहेण स्वागतेन संमाननं कतम् / कोरण्टकगच्छीयो नभप्रभसूरिरपि समीपदेशे विहरन् ककसूरेरागमनं ज्ञात्वा तत्राजगाम सशिष्यः। महताऽनन्देन हर्षयुतमानसः सूरिः संघेन स्वागतसहितं नगरप्रवेशमस्य कारयामास / ततो व्याख्यानपीठमारूढी प्रसन्नवदनपुण्डरीको तौ पूर्णिमायां नभस्थलस्थितौ शशिदिवाकराविव सभामण्डलसमुपस्थितानां सकलजनमनांसि मोदयामासतुः / अहो ! विविधगच्छीयानां सूरीश्वराणां पारस्परिक सौमनस्यं दृष्ट्वा को नाम मुदं न प्राप्नुयात् / श्रीमतः ककमरेरत्र प्राथमिकमेवागमनमिति कत्वा तत्रत्यः संघश्चतुर्मासाधिवासार्थ तस्मै प्रार्थयामास / सोऽपि तदीयां धर्मभावनां पोषयितुं तरङ्गीचकार / सकलजनमनोऽवस्थितगाढान्धतमसो विभेदकं रमणीयतरं व्याख्यानमाकानन्दसागरनिममा वभूवुः सर्वे / / विहारक्रमेण भिन्नमालासत्यपुरीशिवगढादिषु ग्रामनगरेषु धार्मिकमनासि व्याख्यानेन रज्जयमसौ परमतीर्थभूतमबुंदाचलमगमत् / तत्र तीर्थयात्रां विधाय पुनश्चतुर्मासस्थितये कोरण्टकपरमवजत् / तत्रोभौ सूरीश्वरौ जनानां हृदये जिनधर्मभावनायाः संवर्धनं स्यात्तथैव महान्तं प्रयत्न छत्वा स्वकर्तव्यपालनस्य चरमां सीमां प्रापतुः। ततश्च समाप्ते चतुर्मासे निर्गत्य मथुरानगरीं स्वप

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150