Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 39
________________ / 24 ] पारणामकरोत् / अथ कदाचिद् व्योमविहारिणस्तस्य नभोमार्गे पादलेपप्रभावेणाकाशसंचारी परिः वाजको मिलितः। मिथो वार्तालापेन संचरन्तौ तौ शत्रुञ्जयमागच्छताम् ! नागप्रभचरणोपरि लेप द्रव्यमदृष्ट्वाऽसौ तमब्रवीत् / पादलेपामावे कथमाकाशसञ्चरणं त्वया कर्तुं शक्यत इति कथितः स प्राह इदन्तु पारतन्त्र्यम् , कश्चित् लेपं प्रक्षालयेत्तदा गतिस्खलनं स्वस्याडम्बरश्च प्रतीयेत / अत आत्मप्रभावसम्पादिता सा सर्वत्राप्रतिहतप्रभावा स्यादिति / अवश्यमेव त्वं मां तां विद्यामध्यापय, न तवो. पकारमहं कदापि विस्मरिष्यामीत्युक्तो नागपभस्तमवादीत-न खलु दीक्षामन्तरेण साध्येतुं शक्यत इति / तेनाऽपि तद्वचनमङ्गीकृत्य दीक्षा गृहीत्वा संयममाश्रित्याकाशगामिनी विद्या सम्प्राप्ता / एव. मनेन नागपभमुनिना बहवो भव्या आत्मकल्याणं प्रापिताः / स्वविद्याचमत्कारश्च दर्शित : / __ न्यायमुनिस्तु देवीवरप्रसादसमासादित विद्याप्रभावः सर्वथा सर्वदा सर्वत्र शास्त्रार्थविजयी बभूव / अनेकासु राजसभासु बौद्धान् वेदान्तिनश्चासौ समधिगतशास्त्ररहस्यवेत्ताऽनेकशः पराजयत / भृगुपुरशिवनगरोजयिन्यादिषु नगरेषु च धर्मप्रचारं विधायाऽन्यमतावलम्बिनों मानविमर्दनं कृतं न्यायमुनिना। ईदशा विवधविद्यापारदृश्वानो मुनयोऽस्य सूरेः शासने विशेषतो जिनधर्मसमुन्नति चक्रः। देवगुप्तमरिरेकादश 11 वर्षाणि उपाध्यायपदे, त्रीणि 3 वर्षाणि सरिपदे चैवं चतुर्दश 14 वर्षाणि जिनशासनस्य बहुविधां सेवामकरोत् / स्वनिधनकालमासन्नं विज्ञाय स्वपट्टे राजहंसं संस्थाप्य वीरनिर्वाणात् 647 वर्षव्यतिक्रमेऽनशनं 13 दिनपर्यन्तं विथाय समाधिना शरीरमुत्ससर्ज। वि०सं० 177 तः ] 20 प्राचार्यः श्रीसिद्धसूरिः (तृतीयः) [वि०सं० 166 प. श्री देवगुप्तसूरिपट्टे श्रेष्ठिगोत्रीयः श्रीसिद्धसूरिः समायातः / असौ माण्डव्यपुराधिपतेः सुरजनस्य प्रधानसचिवस्य नागदेवस्य तनयोऽस्य माता कमलवदना कमलादेवी / द्रव्ये वैश्रवणोपमस्य, बुद्धौ वृहस्पतिसदृशस्य नागदेवस्य रमानाम सुशीला भार्याऽनपत्या. ऽसीत् / अतो हरनारायणसिंहस्य देवलां नाम तनयामसौ परिणिनाय / कर्मयोगादियमपि तथैवापत्य. लाभहीना बभूव / नागदेवेन कुलदेव्याःसच्चायिकाया आराधनं कृतम् / उपवासत्रयसमाप्तौ देवी प्रत्यक्षमब्रवीत्-मन्त्रिन् ! उपकेशपुरस्थस्य चिंचटगोत्रीयस्य रामाशाहस्य तनया कमला त्वया परिणेतव्या, तस्याः पुत्रप्रजालाभोऽवश्यं भविष्यति / असौ देवीवचने विश्वस्य तथैव कमलायाः पाणिग्रहणमकरोत्। व्यतीते च काले क्रमशः सप्त पुत्राः कमलायाः, केवलं न, रंभाया देवलाया अपि सप्त सप्त तनया अभवन् / जिनधर्मोपासकस्याऽप्यस्य पुत्ररत्नप्राप्याऽतिमहती श्रद्धा वृद्धिमाप / स्वधर्मप्रचारार्थमसौ कोटिपरिमितद्रव्यव्ययेन सहयोगमदात् / आचार्यः श्रीसिद्धसूरिरस्य तेजसिंह इति नामकः सौभाग्य. वत्याः कमलायाः सूनुः / पूर्वकृतपुण्यप्रभावादेकदा विहरन् श्रीकक्कमरिमाण्डव्यपुरमलंचकार / सूरीश्वरस्य व्याख्याने मनुष्यजन्ममाहात्म्यं संसारासारताश्च विज्ञाय तेजसिंहः परं वैराग्यमलभत / पिता नागदेवस्तस्य द्वे भार्येऽन्ये च सप्त पुत्रा दीक्षायै समुत्सुका अभूवन् / शुभ मुहूर्ते सप्तपञ्चाशत्परिमितजनैः साई

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150