Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 37
________________ [ 22 ] दार्पणेन भूषयाश्चकार / तत्र हंसावतीनगरीसंघाधिपतिर्जसाशाहः सपुत्रो दर्शनार्थ सूरेश्चामन्त्रणार्थमागच्छत् / तद्वचोऽनुपाल्य सूरिस्तत्र ययौ / संघाधिपतेः पुत्रेण राणाशाहेन शत्रुञ्जयतीर्थयात्रायै संघायोजनं कृतम् / क्रमेण शत्रुञ्जययात्रां विधायाऽसौ तत्र सूरिहस्तेन दीक्षामग्रहीत् / आचार्यः कक्कमरिः पुनः कोरण्टकपुरं प्रतिनिवृत्तः। रात्रौ देवी सच्चायिका अर्द्धनिद्रितं तं वियोध्य प्रणम्यावादीत् सूरे! मासावधिकमेव ते जीवितम् / अतः कंचिदुचितं शिष्यं स्वपट्ट स्थापय / विशालमूर्ति रेव सर्वथा योग्य इति सूरिणोक्ते साऽपि तमन्वमोदत पश्चात्सा तिरोदधे / सरिरेतदर्थ संधं पप्रच्छ / संघेनापि सुरेरवस्था समीक्ष्य तदीयं वचः प्रमाणीकृतम् / शुभे दिवसे श्रीविशालमूर्ति स्वपट्टोनियोजयामास श्रीकक्कसरिः / पश्चात् तत्रैकविंशतिदिनान्यनशनं विधाय स्वर्गपदवीं प्रतस्थे / वि.सं. १७४तः] १६-श्राचार्यः श्रीदेवगुप्तसूरिः (तृतीयः)[वि.सं. 177 प० श्रीकक्कसूरिपट्टे श्रीदेवगुप्तसूरिः स्थानं पाप / असौ नागपुरवास्तव्य आदित्यनागगोत्रीयचासीत् / अस्य पिता मेराशाहो माता च नन्दानाम्नी। अथ क्रमेण विहारं कुर्वन् यक्षदेवमूरिन गपुरमाययौ / तत्र व्याख्याने विभवे सति मनुष्यस्त्रीणि कार्याणि जनहितार्थमवश्यं कर्तव्यानि यथा-(१) नूतनमन्दिराणि निर्माय तत्र मूर्तिप्रतिष्ठा, (2) तीर्थयात्रायै संघस्यायोजनम्, (3) श्रीभगवतीसूत्रवाचनेति / इदं श्रुत्वा सभायां संस्थितेन वैश्रवणोपमेन भेराशाहेन विचारितम्-इद कार्यत्रयं सर्वजनहिताय कथमहं न विदध्याम् ! द्रव्ये सति सन्निमित्त व्ययः साधीयान् मत इति विचार्य सुरेराज्ञामधिगत्य कुशलान् शिल्पिनो जिनालय. निमार्णायादिदेश / स्वपुत्रो धनदेवश्च तन्निरीक्षणे नियुक्तः। पश्चात्सोऽचिन्तयत् यदि सूरिरत्र चातुमासे वसतिं कुर्यात्तदाहं श्रीभगवतीसूत्रवाचनामहोत्सवमारमेय / समाप्त च महोत्सवे संघायोजनमपि शक्येत / तावच्च मन्दिरमपि पूर्ण भवेदिति कृत्वा तं सूरिं नत्वा साञ्जलिवन्धमब्रवीत्-भगवन् ! भवदुक्त व्याख्याने सर्वमहं भवत्कृपया साधयितुमिच्छामि / सूरिस्तमभिनंद्य तथैव तत्र वसति चक्रं / शुभ मुहूर्ते श्रीभगवतीसूत्रवाचनाया : प्रारम्भी जातो महता समारोहण / श्रद्धाभक्तिपुरःसरा जनास्तत्र समायाताः / क्रमेण स्वसंपदनुसारेण महोत्सवसमाप्तिः कृता / प्रतिप्रश्नं सुवर्णमुद्रिका अन्ते च मणिमौक्तिकप्रकरं समर्पयामास / संधेनाऽपि महोत्सवस्यालभ्यो लाभो लब्धः / एवमनेन सपादलक्षपरिमिता मुद्राः सत्कार्ये विनियुक्ताः / ततः सरिमामन्त्र्य सम्मेतशिखरयात्रायै संघ आयोजितः / तीर्थयात्रां विधाय पुनर्नागपुरमाययौ सपरिवारो मेराशाहः / देवगृहे प्रभुपतिमा प्रतिष्ठापयितुमसौ सुरिं न्यवेदयत् / सूरिश्च तमवादीत्-श्रेष्ठिन् ! सर्वजनहितानि त्रीणि कार्याणि साधितानि, परमात्मकल्याणसाधकं त्ववशिष्टं तच्च न द्रव्येण, किन्त्वात्मविचारणया परमवैराग्यलभ्यम् / सादरं समाकर्पोऽसौ तमाह-भवदुक्तं सर्वमेव संपादितं, कथमिदं भवदादिष्टं विफलीकुर्यामित्युक्त्वा स दीक्षायै समुत्सकोऽभूत् / प्रथमं सूरिहस्तेन जिनालये प्रभोः प्रतिमा प्रतिष्ठापिता। तदनु तेन दीक्षा ग्रहीप्यामीति निवेदिता सा पतिव्रतपरायणा नन्दाऽपि पत्या सहैव दीक्षां ग्रहीतुमुद्यता। . इतश्च धनदेवो जनकस्य प्रव्रज्यानन्तरं दैववशाद् दारिद्रयपीडितोऽभूत् / तस्मिन्नेवावसरे

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150