________________ [ 22 ] दार्पणेन भूषयाश्चकार / तत्र हंसावतीनगरीसंघाधिपतिर्जसाशाहः सपुत्रो दर्शनार्थ सूरेश्चामन्त्रणार्थमागच्छत् / तद्वचोऽनुपाल्य सूरिस्तत्र ययौ / संघाधिपतेः पुत्रेण राणाशाहेन शत्रुञ्जयतीर्थयात्रायै संघायोजनं कृतम् / क्रमेण शत्रुञ्जययात्रां विधायाऽसौ तत्र सूरिहस्तेन दीक्षामग्रहीत् / आचार्यः कक्कमरिः पुनः कोरण्टकपुरं प्रतिनिवृत्तः। रात्रौ देवी सच्चायिका अर्द्धनिद्रितं तं वियोध्य प्रणम्यावादीत् सूरे! मासावधिकमेव ते जीवितम् / अतः कंचिदुचितं शिष्यं स्वपट्ट स्थापय / विशालमूर्ति रेव सर्वथा योग्य इति सूरिणोक्ते साऽपि तमन्वमोदत पश्चात्सा तिरोदधे / सरिरेतदर्थ संधं पप्रच्छ / संघेनापि सुरेरवस्था समीक्ष्य तदीयं वचः प्रमाणीकृतम् / शुभे दिवसे श्रीविशालमूर्ति स्वपट्टोनियोजयामास श्रीकक्कसरिः / पश्चात् तत्रैकविंशतिदिनान्यनशनं विधाय स्वर्गपदवीं प्रतस्थे / वि.सं. १७४तः] १६-श्राचार्यः श्रीदेवगुप्तसूरिः (तृतीयः)[वि.सं. 177 प० श्रीकक्कसूरिपट्टे श्रीदेवगुप्तसूरिः स्थानं पाप / असौ नागपुरवास्तव्य आदित्यनागगोत्रीयचासीत् / अस्य पिता मेराशाहो माता च नन्दानाम्नी। अथ क्रमेण विहारं कुर्वन् यक्षदेवमूरिन गपुरमाययौ / तत्र व्याख्याने विभवे सति मनुष्यस्त्रीणि कार्याणि जनहितार्थमवश्यं कर्तव्यानि यथा-(१) नूतनमन्दिराणि निर्माय तत्र मूर्तिप्रतिष्ठा, (2) तीर्थयात्रायै संघस्यायोजनम्, (3) श्रीभगवतीसूत्रवाचनेति / इदं श्रुत्वा सभायां संस्थितेन वैश्रवणोपमेन भेराशाहेन विचारितम्-इद कार्यत्रयं सर्वजनहिताय कथमहं न विदध्याम् ! द्रव्ये सति सन्निमित्त व्ययः साधीयान् मत इति विचार्य सुरेराज्ञामधिगत्य कुशलान् शिल्पिनो जिनालय. निमार्णायादिदेश / स्वपुत्रो धनदेवश्च तन्निरीक्षणे नियुक्तः। पश्चात्सोऽचिन्तयत् यदि सूरिरत्र चातुमासे वसतिं कुर्यात्तदाहं श्रीभगवतीसूत्रवाचनामहोत्सवमारमेय / समाप्त च महोत्सवे संघायोजनमपि शक्येत / तावच्च मन्दिरमपि पूर्ण भवेदिति कृत्वा तं सूरिं नत्वा साञ्जलिवन्धमब्रवीत्-भगवन् ! भवदुक्त व्याख्याने सर्वमहं भवत्कृपया साधयितुमिच्छामि / सूरिस्तमभिनंद्य तथैव तत्र वसति चक्रं / शुभ मुहूर्ते श्रीभगवतीसूत्रवाचनाया : प्रारम्भी जातो महता समारोहण / श्रद्धाभक्तिपुरःसरा जनास्तत्र समायाताः / क्रमेण स्वसंपदनुसारेण महोत्सवसमाप्तिः कृता / प्रतिप्रश्नं सुवर्णमुद्रिका अन्ते च मणिमौक्तिकप्रकरं समर्पयामास / संधेनाऽपि महोत्सवस्यालभ्यो लाभो लब्धः / एवमनेन सपादलक्षपरिमिता मुद्राः सत्कार्ये विनियुक्ताः / ततः सरिमामन्त्र्य सम्मेतशिखरयात्रायै संघ आयोजितः / तीर्थयात्रां विधाय पुनर्नागपुरमाययौ सपरिवारो मेराशाहः / देवगृहे प्रभुपतिमा प्रतिष्ठापयितुमसौ सुरिं न्यवेदयत् / सूरिश्च तमवादीत्-श्रेष्ठिन् ! सर्वजनहितानि त्रीणि कार्याणि साधितानि, परमात्मकल्याणसाधकं त्ववशिष्टं तच्च न द्रव्येण, किन्त्वात्मविचारणया परमवैराग्यलभ्यम् / सादरं समाकर्पोऽसौ तमाह-भवदुक्तं सर्वमेव संपादितं, कथमिदं भवदादिष्टं विफलीकुर्यामित्युक्त्वा स दीक्षायै समुत्सकोऽभूत् / प्रथमं सूरिहस्तेन जिनालये प्रभोः प्रतिमा प्रतिष्ठापिता। तदनु तेन दीक्षा ग्रहीप्यामीति निवेदिता सा पतिव्रतपरायणा नन्दाऽपि पत्या सहैव दीक्षां ग्रहीतुमुद्यता। . इतश्च धनदेवो जनकस्य प्रव्रज्यानन्तरं दैववशाद् दारिद्रयपीडितोऽभूत् / तस्मिन्नेवावसरे