________________ [23 ] श्रीकक्कसूरिविहरन् तत्राजगाम / तदा तन्नगरस्थिता जनास्तमाहुः भगवन् ! भेरामुनेस्तनयोऽयं कालप्रभावाद् दारिद्रयमनुभवति / जनैरुक्तं वचः श्रुत्वा मूरिर्धनदेवमकथयत् “भो वत्स ! कर्मणःप्रभावं ज्ञात्वा धर्मध्यानमेव समाश्रय, अशाश्वतानां पदार्थानां मध्ये धर्म एव शाश्वतः" इति सहर्ष सूरिवचनं श्रुत्वा धैर्यमास्थाय धर्माचरणे कृतप्रवृतिरभवत् / क्रमेण व्यतीते पापक्षये पुनर्वैश्रवणोपमो बभूव / ततचतुर्णां पुत्राणां विवाहादिकृत्यं सम्पाद्य व्यवहारभारं तेभ्यःसमय शुभावसरोऽयमिति कृत्वा चतुर्दशभिर्भावुकैःसह दीक्षामग्रहीत्सूरिसमीपे / पुत्रो धनदेवोऽपि तदर्थमुद्युक्तोऽभूत् / प्राक्तनादृष्टवशादेव माता पुत्रश्च दीक्षाया विरतौ बभूवतुः। जनकेन केवलं दीक्षा गृहीता। ___ आचार्यस्य शिष्या अपि विविधशास्त्रपारावारपारगामिनः स्वधर्मप्रचारायैव सर्वत्र जनान् धर्ममार्ग प्रापयन्तोऽलौकिकचमत्कारकारिण्या विद्यया आश्चर्यान्वितचेतसश्चक्रः / पट्टावलीकारैःकेषांचित्परिचयः प्रदर्शितो यथा। देवगुप्तसूरेः शासनसमये धर्ममूर्तिनाम वाचनाचार्यों महालब्धिसंपन्नोऽभूत् / प्राप्याऽसौ सूरेराज्ञां सिन्धप्रान्ते विहरन् वीरपुरमागच्छत् / तत्रैकः सन्यासी योगविद्याबलेन पृथ्वीतलस्पर्शमन्तरा स्थितः सर्वोन् विस्मयान्वितानकार्षीत् / एवं चमत्कारेण धर्ममार्गाद् भ्रष्टानकरोत् / तस्मिन्नेव समये स वाचनाचार्य उपस्थितः / श्रावकैःसत्कृत्यासौ निवेदितो मुने ! महाप्रभावोऽयं परिव्राजको भतलमस्पृश्यैव तिष्ठति / मुनिनोक्तम् नायं चमत्कारो, योगविद्याबलमेतत् / किं नास्तीदृशी विद्याऽस्मच्छास्त्रे ? स्याद्वा, तथापि या धर्मध्वंसकाल उपयुक्ता न स्यात्तर्हि किं तया ? इत्याग्रहयुक्तं श्रावकवचः श्रुत्वाऽसौ तानकथयत्-श्वो व्याख्यानकाले यदाऽहं पीठमारुह्य व्याख्यानं कुर्या तदा भवद्भिस्तत्पीडं दूरीकर्तव्यम् / तदा ज्ञातं भविष्यतीति / अन्येयुः व्याख्याने तैश्च तथैव विहितम् / मुनिराधारं विनाऽपि स्थितः / जनाश्च विस्मयमापुः / अथेदं वृत्तमसौ परिव्राजकोऽशृणोत् ।क्षमाश्च ययाचे कथयामास च-भगवन् ! इयमपि विद्या मया जैनाचार्यादेव सम्प्राप्ता / वीतरागविषयकचर्चायां जातायां स मुनिपार्श्वे दीक्षा जग्राह / ___ 'अथापरो' ज्योतिर्विद्यानिपुणो राजसुन्दरो विहरन्नेकदा भृगुपुरमुपस्थितः / तदा तत्र विदुपामेका सभा मिलिता। आमन्त्रणं पण्डितेभ्यो दत्तम् / अस्मै राजसुन्दराय च नो दत्तम् / अनामंत्रितोऽप्यसौ तत्र ययौ / सर्वैरासनं दत्तम् / अथ विचारा आरब्धाः। भविष्यत्कालकं विविधमतविडम्बनमासीत् / राजसुन्दरं ते पप्रच्छुः / सोऽवादीत् अद्यैव रजन्यामष्टघटिकासु व्यतीतासु, परञ्चाष्टचत्वारिंशत्परिमितेषु पलेषु वृष्टिर्भविष्यत्येव / सर्वैः पण्डितैस्तत्कथनमुल्लेखितं पत्रे / नियतसमये प्रचुरधाराप्रवाहा दृष्टिः पपात / सर्वे ते तमुपहसन्तो म्लानवदना जाताः / सर्वे चाध्ययनार्थ तत्समीपे ययुः / राजसुन्दरस्य महान् प्रभावः सर्वत्र व्याप्तः। राज्ञा प्रजाभिश्च संमानितोऽभवत् / पद्मकलशनामोपाध्यायः परकायप्रवेशविद्यानिपुणो बभूव / स तया विद्यया भूपतीन् रञ्जयन् जैनधर्मोपासकान् विदधाति स्म / . नागपभ आकाशगमनविद्यापारगस्तृतीयोपवासपान्ते शत्रुञ्जयोपकेशपुरयोर्यात्रां विधाय