Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [1] अथ कदाचिद्विहरन् रत्नप्रभसरिवरिपूरमागच्छत् / सूरीश्वरागमनञ्च विज्ञाय सर्वे ब्राह्मणा नृपसमीपं गत्वाऽवदन् राजन् ! जिनधर्मानुयायिनो नास्तिकाः साधवोऽत्र समागताः / ते च श्रुतिप्रतिपादितयज्ञादिकर्मकलापस्योत्थापनमेव कुर्वन्ति / अतो भवता तैः सार्धं वार्तालापोऽपि न विधेय "इति तेषां वचनमादृत्याह भूपतिः-भवद्भिः सर्वैः सत्यमेवोच्यते परन्त्वस्य निर्णयो वादविवादेनैव भवितुमर्हति / पश्चात्तत्र रत्नप्रभसूरिमाहूय वादविवादस्तैराख्धः / सूरेः सर्वशास्त्रविचक्षणेन निधानमूर्तिनामकेन शिष्येण स्वधर्ममाहात्म्य सिद्धान्तपूर्ण दर्शयित्वा सर्वे विभाः पराजिताः / तत्र कैश्चित्कल्याणमभिलपद्भिः सरिपदारविन्दमुपस्पृश्य सर्वकल्याणसाधिका दीक्षा गृहीता। वीरधवलो भूपोऽपि जिनधर्मे कृतादरोऽभूत् / चतुर्माससमाप्तौ किमपि कमनीय व्याख्यानं श्रुत्वा वीरसेनो वीतरागो भूत्वा पितरावामंत्र्य पञ्चचत्वारिंशद्भावुकैः सह दीक्षामग्रहीत् / अधीतजिनधर्मतत्वोऽसौ व्यतीते कियति काले सूरिणा स्वपदे यक्षदेवनाम्नाऽधिष्ठोपितः। . ___ अथैकस्मिन् काले द्वादशाव्दीय दुर्भिक्षमभवत् / बहवश्च साधवोऽनशनं कृत्वा स्वर्गमगच्छन् / अतीते च दुर्भिक्षसमयेऽवशिष्टाः साधवः सौपारपतने संगताः / तैश्चैका महती सभा कृता / अतीते च दुर्भिक्षकाले श्रीवज्रसेनसूरिश्चन्द्र-नागेन्द्र-निवृत्ति-विद्याधरनामकान् श्रेष्ठिपुत्रान् दीक्षितान् कृत्वा तैः सह सौपारपत्तनमगमत् / यक्षदेवसूरिसमीपे ऽध्ययनं कुर्वत्सु तेषु सहसा वज्रसेनरिर्दिवं ययौ / सूरीश्वरस्तान् स्वधर्मशास्त्रमध्याप्य पदवीप्रदानञ्च चकार / पश्चादेव तत्तन्नामकानि तेषां चत्वारि कुलानि प्रसिद्धिमगमन् / यथा 1 चन्द्रकुलम्, 2 नागेन्द्रकुलम्, 3 निवृत्तिकुलम्, 4 विद्याघरकुलम् // ततो विहरन् यक्षदेवमूरिमुग्धपुरमाययौ / तत्र म्लेच्छानां भाव्यागमनमशृ. णोत् / अतो म्लेच्छागमनवृत्तान्तं ज्ञातुमसौ शासनामरी देवी प्राहिणोत् / दैवयोगाच्च सा म्लेच्छदेवताभिर्गृहीता। ते च म्लेच्छदेवा अहर्निशं तत्रागत्य कथयामासुः-प्रभो ! जिनालये म्लेच्छाः सन्ति / तेषां वचसि विश्वस्य स सूरिस्तत्रागच्छत् / न च कोऽपि दृष्टिपथमायातः, तथापि शङ्कितमनाः सूरिः सर्वान् श्रावकानाहूयावदत्-अस्मिन् विषमे संकटे प्राणव्ययेनाऽपि प्रभोः प्रतिमाऽवश्यमेव रक्षणीयेति / अथ रात्रौ बहवः साधवः श्रावकाश्च प्रभुपतिमां शिरसि निधाय कस्मिंश्चित् स्थाने रक्षितुमगमन् / इतश्च म्लेच्छदेव विमुक्ता देवी सरिसमीपमागत्य शीघ्रमवादीत् -भगवन् ! म्लेच्छाः समागताः / सत्वरमेव तत्प्रतीकारो विधेय इति श्रुत्वा सूरिस्तमाह-देवि ! तब विश्वासेनैव वयमत्र स्थिताः, त्वं तु चिरादागता / तया च प्रोक्तम्-किं करोम्यहं तत्र व्यन्तरैधृताऽसम् / ___ ततश्च म्लेच्छागमनं जातं नवेति ज्ञातुं सूरिः शिष्यावप्रेरयत् / स च पञ्चशतसंख्यकैः साधुभिर्ध्यानमङ्गीचकार / समागता म्लेच्छाः आगत्य च प्रतिमामदृष्ट्वाऽपृच्छन् सूरिप्रभृतीन मुनिवरान् किन्तु नोत्तरमासादितवन्तः / अतः केचन तैर्मारिता, धृताश्च केचित् , पलायिताश्च केऽपि / म्लेच्छैबन्दीकृतं मूरि कश्चिद् भूतपूर्वः श्रावको बलात्कारेण म्लेच्छत्वं प्राप्तः कारावासद्वाररक्षकोऽमोचयत् / अन्यै रक्षकैश्च सार्द्ध खटकुम्पपुरमप्रेषयत् / यत्राऽन्येऽवशिष्टाः साधवः संमागच्छन् / मरिमेकाकिनमवस्थितं वीक्ष्य तन्नगरमधिवसन्तः श्रावकाः दीक्षार्थ पुत्रानर्पयामासुः / सं च तानेकादश
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150