Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 32
________________ [ 17 ] एवं मरिकथितमाकर्ण्य गृहमागत्य च सा पतिमुवाच-स्वामिन् ! राजसिंहस्य सत्वरमेवोद्वाहः कर्तव्यः, अन्यथाऽसौ विरक्तो भविष्यति / भयत्रस्तमानसः स तस्य भेष्ठया लावणवत्या कन्यया सह पाणिग्रहणमकारयत् / षण्मासा व्यतीताः। दैवयोगाच्च मूरिस्तत्पुरमाजगाम क्रमेण विहरन् / सूरिवदनकमलाच्छ्रुतं व्याख्यानं संसारासारविषयकम् / राजसिंहो विरक्तः सन् पितरौ पर्यपृच्छत्-दीक्षामङ्गीकुर्यामिति / पुत्रस्याग्रहातिशयं ज्ञात्वा तावप्यनुमोदनं ददतुः। अन्येऽपि बहवो भावुका दीक्षायै तत्परा बभूवुः / सर्वैस्तैः सहितः, स दीक्षामग्रहीत् / प्रव्रज्यानन्तरमसौ गुणचन्द्रेति संज्ञां लेमे। गुरुप्रसादपरिपूर्णो व्याकरणादिसकलशास्त्रपारगोऽसाधारणः पण्डितप्रकाण्डश्चाभवत् / सरिणा च स्वपट्टऽधिष्ठापितः।। ___ अथानुक्रमेण विहरन् विविधान् देशान् सूरिः पद्मावतीं प्राप / तत्र व्याख्यानेन शत्रम्जयमाहात्म्यातिशय प्रतिपादितवान् / रमणीयतरं तन्माहात्म्य श्रुत्वा प्राग्वटवंशीयो राणकनामा श्राद्धो शत्रुञ्जययात्रायै संघ निःसारितवान् / अस्मिंश्च संघे पंचसहस्रसंख्यकाः साधवः पञ्चलक्षपरिमिताश्च श्रावका मिलिताः ! यात्रां च विधाय संधस्तु प्रतिनिवृत्तः / सूरीश्वरश्च कच्छसिन्धपान्तयोर्विहारं विधाय पञ्चनदप्रदेशे तक्षशिलामाजगाम / तत्र सूरीश्वरस्योपदेशं समाकण्य मंत्री सम्मेतशिखरयात्रायै ‘संघं निष्कासितवान् / यात्रां विधायाङ्गबङ्गकलिंगादिषु विहरणक्रमेणासौ मरुधरप्रान्ते वीरपुरमाययौ / तत्र. च वाममार्गिणां महती संख्याऽसीत् / वीरधवलो नाम नगराधीशोऽपि तन्मार्गानुसरणशीलो येन तदनुयायिनो जना अपि तद्धर्मावलम्बिन आसन् / दीर्घदर्शिना तेन सूरिणा। धर्मरहस्य प्रतियोधितास्ते / सर्वतोगामि मर्मस्थलस्पृशं परमानन्दजनकं -च व्याख्यानं श्रुत्वा राजकुमारो वीरसेनस्तु विरक्तो जातः / कतिपयैव्यैर्भावुकैश्च सह दीक्षां जग्राह / अल्पसमयेनैव सर्वाणि शास्त्राण्यधिगमय्य सूरिणोपाध्यायपदं प्रापितः सोमकलश इत्यभिधानेन / ... इतश्च कोरण्टकगच्छाधिपतिः सर्वदेवसूरिः स्वपट्ट कमपि मुनिमसंस्थाप्य स्वर्गमागमत् / ततः कोरण्टकगच्छीयाः सर्वे मिलित्वा रत्नप्रभसूरिपार्श्वमेत्यावदन्-भगवन् सर्व देवसूरिर्दिवं यातः, अतः कस्मैचिद् योग्याय मुनये सूरिपदं देयं पट्टाभिषेकोऽपि भवतैव विधेयः। सूरीश्वरस्तत्र गत्वा तद्गच्छादेव योग्यं सोमहंसमुनि सूरिपदालंकृतं कृत्वा पट्ट' स्थापयामास / ___ व्यतीते हि कियति काले सर्वत्र स्वधर्मप्रचारं विधाय रत्नप्रभसूरिः स्वमृत्युकालं ज्ञानदृष्टया ज्ञात्वा सोमकलशं तत्पट्ट स्थापितवान् / श्रीरत्नप्रभसूरिणा 63 वर्षाणि जिनधर्मस्य जीवितनिरपेक्षं सेवा विहिता / वि० सं० 115 तः] 17 श्रीयक्षदेवसूरिः (तृतीयः) [वि० सं० 157 प. तत्पर श्रीयक्षदेवसूरिः समायातः / असौ धीरपुरवास्तव्यः / पिताऽस्य वीरधवलो, माता च गुणसेनाऽसीत् / तयोश्च वीरसेननामा तनयोऽभवत् / षोडशवर्षवयस्कस्यास्य पाणिग्रहणमुपकेशपुराधीशस्य कन्यया सोनलदेव्या सहाऽभूत् / विज्ञातजीवाजीवादितत्वविस्तरा सोनलदेवी जिनधर्मोंपासिका श्राविकाऽआसीत् / तया वीरसेनस्तत्कौटुम्बिकाश्च जिनधर्मपरायणाः कृताः /

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150