________________ [ 16 ] परिमितान् दीक्षयामास / पश्चात् स्थिता बहवः साधवोऽत्र संगता अभूवन् / तदनु सुरिराधाटपत्तनं ययौ। तत्रापि गच्छोद्धारहेतवे श्राद्धाः स्वपुत्रान् सूरिसमीपे दीक्षां ग्राहयामासुः। संसारासारतां समालोच्य केचित्त स्वयमेव दीक्षां स्त्रीचक्रः। ततः सपरिच्छदो विहरन् सः स्तम्भतीर्थमगमत् / तत्रत्येन संघेन श्रोपार्श्वनाथस्य पित्तलमयी प्रतिमा कृता / सर्वश्रावकनिवेदनमनुमान्य मूरिणा स्वहस्तेन तस्य प्रतिष्ठा कृता / एवं धमार्थमेव समयमतिवाह्य वीरनिर्वाणात् 627 वर्षे देवभद्रमुनि स्वपट्टे प्रतिष्ठाप्य स्वर्गमगात् / वि० सं० 157 तः] 18 श्रीकक्कसूरिः (तृतीयः ) [ वि० सं० 174 50 __ अथ श्रीयक्षदेवसरिपट्टे श्रीकक्कमरिः समागतः असौ कोरण्टपुरवास्तव्यः। प्राग्वटबंशीयो झालाशाहोऽस्य जनको, माता च ललितललनाजनशेखरीभूता जिनधर्मानुरागिणी ललिता। ___ एकदा प्रभृतधनसंपत्तेलालाशाहस्य प्रियतमाया गर्भभरालसगतेश्चेतसीत्थं विचारः प्रादुर्भतो पदहं शत्रुजयतीर्थयात्रां कुर्याम् / सो च समुचितसमये पतिमवोचद्-दयित ! भवानवश्यं मां शत्रुजयतीर्थयात्रायै नय त्विति / श्रुत्वा च सोऽचिन्तयद्-इयं खलु पूर्णदौहृदा, कथं तत्र गन्तुं शक्नुयादिति विचार्येदं सुहृदे यशोदेवाय निवेदितम् / तेनोपायं चिन्तयित्वाऽपि न पारितम् / ततो मुनिसमीपमेत्य तौ निवेदयामासतुः / मुनिश्चावोचत्-कल्याणिन् ! नगराद्वहिरेव त्वं शत्रुजयतीर्थप्रतीक रचयित्वा तीर्थयात्रा निर्वाहय, अयमेव सामयिक आचार इति तद्वाक्यं मनसि स्थिरीकृत्य स्वसंपदनुसारेण तथैव तेन कृत्रिमं तीर्थ निर्मापितम् / साऽपि तत् तीर्थरूपमेव मन्यमाना तत्र भगवन्तमादीश्वरं प्रणम्य सखीजनपरिवृता चाष्टाह्निकामहोत्सवं चकार / महतोपायनेन च सन्धमामन्त्रयामास श्रेष्ठी / संपूर्णा तीर्थयात्रां विधाय साऽत्मानं कृतार्थममन्यत / यतो गर्भस्थस्य जीवस्यापि महानानन्दो जातः / अस्मिन् कार्ये तेन श्रेष्ठिना लक्षत्रयपरिमितं धनं व्ययीकृतम् / .. कदाचित् प्रतिक्रमणे "तियलोए चइय वन्दे" सूत्रमागतं स्मृत्वा तस्या "अहं त्रिलोकीस्थितानां चैत्यानां वन्दनं कुर्यामिति' भावना समुद्भूता / गर्भस्थेन केनचिन्महात्मना प्रेयमाण इवाऽसौ श्रेष्ठी तस्या दौहृदं पूर्ववदेव पूर्णमकरोत् / ईदृशी धार्मिकी भावना भविष्यतस्तनयस्यालोकिकं महिमानं सूचयन्ती न सर्वसाधारणस्त्रीणां भवति / ... अथ संपूर्ण दिवसा सा रात्रौ शुभ मुहूर्ते रमणीयमूर्तिं पुत्रं सुषुवे / सर्वे च नागरिका आनन्दममा बभूवुः / परमसन्तुष्टेन श्रेष्ठिना जिनमंदिरेऽष्टाह्निकामहोत्सवो महता समारोहेण कृतः / क्रमशस्तेन त्रिभुवनपाल इति सार्थकमेव नाम कृतम् / अध्ययनकाले प्राप्ते कुशाग्रबुद्धिरसौ वालो व्यावहारिक-राजनैतिक-धार्मिकविषयकमसाधारणं ज्ञानं प्राप। राज्ञा च लालाशाहो मन्त्रिपदमारोपितः / एवं महता प्रमोदेन ते सर्वे कालमतिवाहयन्ति स्म धार्मिकवतनियमादिभिः / / कदाचिद् विहारं कुर्वन् यक्षदेवसूरिस्तन्नगरमगच्छत् / श्रेष्ठिना संघेन च समहोत्सवं तस्य नगरप्रवेशो विहितः, प्रवृत्तानि धर्मप्रचुराणि व्याख्यानानि / एकदा स मूरिब्रह्मचर्यविषयमवलम्ब्या. वोचत्-ब्रह्मचर्य नाम सर्वेषां व्रतजपतपउपवासादीनां नियमानां परमं प्रधानम् / शरीरिणाश्चायुस्तेजो.