Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [14] मशकव्याधिसंयुक्तमिव दूरीकरणीयमिति निश्चित्य ते स्थविरान् प्रोचुः / -वृद्धैरुक्तम्-इदमवाच्यमपुण्यजनकं वचः कदाचिन्न वाच्यम् / अनादृत्य वृद्धानां वचनं ते सूत्रधारं प्रलोभ्य तद् ग्रन्थिद्वयच्छेदनमकारयन् / सूत्रधारस्तु तत्क्षणमेव प्राणान् जहौ / छेदस्थलाच्च रक्तधारा निर्गता। तद्रोधनार्थे कृतप्रयत्नास्ते निष्फला अभवन् / अतः श्राद्धाः व्याकुला जाताः। ततः सूरिमाह्वातुं ते सविज्ञप्तिकं कञ्चनौष्ट्रिकं माण्डव्यपुरं प्राहिण्वन् / असौ गतस्तत्र / श्रुतं मुनिनेदं दुःखाकरमुदन्तजातम् / अन्ते चोपकेशपुरं गन्तुं विहारं चकार। अथागत्य च तत्र संघयुक्त न तेन मुनिनोपवासत्रयं विहितम् / तृतीयोपवासावसाने शासनामरी (चामुण्डा) प्रत्यक्षं प्राह-बालश्रावकर्मन्निर्मितं विम्बमाशातितं तन्न युक्त कृतम्, अतोत्र परस्परं जनानां विरोधः जनाश्च दिशो दिशं परिभ्रमिष्यन्ति, किंबहुना कियद्भिर्वासरैश्च नूनं पुरभंगो भविष्यति / सूरिः प्रोवाच-कर्मयोगेन जीवानां यद् भावि तन्नकोऽपि मिथ्याकर्तुं शक्नोति / अतो येन केन प्रकारेण स्रवद्रक्तं तु नियारय / देव्या प्रोक्तम्-चतुविधसंघेन शुद्धाष्टमं तपो विधाय सर्वोषधिभृतैर्दधिदुग्धधृतेक्षुरसपूरितैर्घटैरष्टादशगौत्रैमख्यपुरुषैः संमील्य स्नानं कारयितव्यम् / वीरप्रतिमाया उभयपार्वेऽष्टादशगोत्रपुरुषास्त्वधोदर्शितक्रमेण ज्ञेयाः / प्रथमतो दक्षिणपार्वे यथा तप्तभट्टो बप्पनागस्ततः कर्णाटगोत्रजः / तुयो बालभ्यनामाथ श्रीमालः पञ्चमस्तथा // कुलभद्रो मोरिशश्च मिरिहियाह्वयोऽष्टमः / श्रेष्टिगोत्राण्यमून्यासन् पक्षे दक्षिणसंज्ञके // ततो वामपार्वे यथासुचिंतितादित्यनागौ मोरोभाद्राथ चिंचिटिः / / कुंभटः कान्यकुब्जोऽथ डिडुमाख्योऽष्टमोऽपि च // तथाऽन्यः श्रेष्ठिगोत्रीयो महावीरस्य नामतः / नव तिष्ठन्ति गोत्राणि पंचामृतमहोत्सवे // मूलप्रतिष्ठानन्तरं वीरप्रतिष्ठादिवसात् 303 वर्षातिक्रमे चतुर्मासानन्तरं गुरूपदेशप्रभावित आसलः शत्रुञ्जययात्रार्थ संघं निःसारितवान् / तीर्थयात्रानन्तरं सूरिश्वरः संघमामन्त्र्य प्रोवाचअहं तु सर्वथा शान्तिमिच्छामि / सूरिपदसमुचितो देवसिंहो मुनीश्वरोऽतोऽत्रैव सूरिपदमहोत्सवं कुर्वन्तु / यात्रार्थमायातास्ते सर्वे मुनिवचनमनुमान्य सोत्साहं तथैव चक्रः। संघश्च स्वस्थानं प्रतिनिवृत्तः / कक्कमरिश्च तत्रैव स्थितः / निमित्तज्ञानेन स्वमृत्युकालं परिज्ञायाऽनशनसमाधिना 361 वर्षे स्वर्ग जगाम / वि० पू. 76 तः] १४-श्रीदेवगुप्तसूरिः। [वि. पू० 12 10 . पितास्य रावखती मातादेवी कुमारिका / बाल्य एव श्रीमतः ककस्रेाख्यानमाकये संसाराद्विरक्तः / गृहमागत्य पितुः समीपे स्वस्य दीचाया इच्छा प्रकटीचकार / श्रुत्वा च
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150