Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [10] तेन चोक्तम्-प्रभो ! प्रातस्ते सर्वे भवता सह मिलिष्यन्त्यतो नात्र चिन्ता विधेया। देवगुप्तस्यातिशयमाग्रहं वीक्ष्य कक्कसरिरपि भद्रावतीममिप्रतस्थे / ____ अवशिष्टा मुनयस्तु सूर्यास्तमनवेलायां समीपस्थपर्वतस्थितवृक्षस्याधस्ताद् ज्ञानध्यानादिक्रियानिरताअभवन् / तेऽपि प्रभाते तेनैव सरिणा सा समागच्छन् / अथ क्रमेण विहरन् निर्दिष्टस्थानमासाद्य मुनिर्वाटिकायां स्थितः / प्रातश्च महत्यां सभायां मुनिना धर्मतत्वप्रतिपादिका जिनोक्तदेशना दत्ता / अतस्ते सर्वेऽपि पौराः स्वेच्छया दयाप्रचुरं जिनधर्म भेजिरे / शिवगुप्तराज्ञः कुमारो देवगुप्तस्तु विरक्तः। क्रमेण पितरावापृच्छ्य कतिपयमुमुक्षुभिः सह महतीं जिनधर्मदीक्षामाप / अस्मान्महती जैनधर्मप्रभावना प्रादुरभवत् / इतश्च शिवदत्तस्याध्यक्षत्वे लक्षाधिकैर्भावुकैः सार्द्ध सिद्धाचलयात्रायै संघः शत्रुञ्जयं प्रति निर्जगाम / विधाय च तीर्थयात्रां संगत्यागी सूरीश्वरः संघमामन्त्र्य प्रोवाच-अयं देवगुप्तः सर्वधर्मकर्मधुरीणः सकलशास्त्रनिष्णातः सूरिपदसमुचितः, अहममुसूरिपदे नियुज्य सर्वथा शान्तिं सममिलषामि ततोऽत्रैव सरिपदोत्सवो विधेयः / सूविचःसंमाननं कृत्वा धर्मोत्साहसंभृतास्ते जिनधर्मप्रवर्धक महोत्सवमनुतिष्ठन्ति स्म / एवं देवगुप्तं महामुनि पट्टे प्रतिष्ठाप्य तत्रैवानशनं विधाय च समाभिना देहं जहौ। वि० पू० 288 तः] 6 देवगुप्तसूरिः। [वि. पू० 247 पः श्रीदेवगुप्तसरिः संसाराम्बुधिनौकर्णधारकश्चारित्र्यचूडामणिरुत्कृष्टक्रियाकलापको वादिमानविमर्दकोऽभवत् / एकदा कर्मशाह-नामापश्चनददेशवास्तव्यः श्रावको दर्शनार्थमाजगाम / मुनेमुखकमलाद् हिंसाधर्मस्य हेयतां श्रुत्वा मुदितः सन् जगाद / प्रभो ! पश्चालदेशे यज्ञधर्मप्रचारकः श्रीसिद्धाचार्यों वर्तते / तदुपदेशात्सर्वेजना उन्मार्गगामिनो दृश्यन्ते / यदि कल्पवृक्षकल्पो भवान् पञ्चनददेशमागमनेनालंकुर्यात्तदा दयाप्रधानस्य जिनधर्मस्य प्रचुरः प्रचारोऽवश्यं भवेदिति दृढं विश्वसिमि / प्रेमपीयूषपूर्ण तदोयं वचनं श्रुत्वा मूरिः पञ्चनददेशगमनमकरोत् / क्रमेण स्वस्त्याख्यां नगरीं प्राप्य तत्रैव बसतिं चकार / प्रातःकाले विद्वत्सभायां दयाधर्ममाहात्म्यं वर्णयामास / इतश्च सिद्धाचार्यो “यजेत स्वर्गकामः" इति वेदप्रमाणतो यज्ञधर्म प्रतिपादयामास / पारस्परिकविरोधोत्पादकं व्याख्यानमाकर्ण्य सर्वेऽपि किमिदमित्याश्चर्यान्विता बभूवुः पौराः। सञ्जातसंशयाश्च ते "अनयोः कतरः श्रेष्ठः" इति निर्णयाय समुत्सुका राजसमीपं ययुः / अथैकदा नीतिनिपुणेन राज्ञा तत्वनिर्णयाय वादिप्रतिवादिपक्षौ समाहूतौ / केशरिकुञ्जरयोरिव तयोर्मध्ये महान् संघर्षोऽभूत् / अन्ते च मुदितेन नृपेण जयपत्रं सूरये समर्पितम् / अतो जिनधर्मस्य चमत्कृतिजनकः कोऽपि महान् प्रभावः सर्वेषां चेतसि पदं लेभे / सिद्धाचार्योऽपि सर्पः कञ्चुकमिव स्वकीयं दुराग्रहं त्यक्त्वा सशिष्यो जिनधर्मदीक्षामगृह्वात् / ___ततो विहरन् कोरण्टकपुरमागतो देवगुप्तसरिः कोरण्टकगच्छाधिपेन सोमप्रभसूरिणा मिलितः / उभयोर्व्याख्यानमप्येकस्मिन्नेवावस्थानेऽभवत् / चंद्रावत्यामेकदा तीर्थयात्राजनितफलं
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/65483aafa8e82ef7ed570975fa273d22ba22dc0a527d2a6f0bd214c2252f28a0.jpg)
Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150