Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 24
________________ कदाचिदरण्यभूमिं गच्छन् सूरीश्वरो मृगयायै व्रजन्तमश्वारूढं राजपुत्रमद्राक्षीदध्वनि / मृत्युभयत्रस्त्ता मृगशशकादयो दीनाः पशवोऽश्वस्याग्रे धावन्ति स्म। इदं करुणाजनकं दृश्य विलोक्य सूरिणोक्तम् कुमार ! तिष्ठतु कुत्र गच्छति भवान् ! इत्याकश्विारूढेन तेन प्रोक्तम्, महात्मन् ! यत्कथनीय तत् सत्वरं कथयतु / कुरंगशशकादयो ममाखेटकस्योपस्करभूता अग्रे गच्छ. न्त्यतो मा विलम्बस्व / आचार्येण सक्षेत्रं विज्ञायोक्तम् भव्य ! पापात्मकमिदं कर्म त्यक्त्वा दयाधर्म भजस्व / एष एव सर्वदर्शनसंमतो मार्गः / यादृशी भवतः पीड़ा तादृश्येव सर्वेषां प्राणिनां भवति / अतो दुःखोत्पादिका जीवानां हिंसा न कर्तब्येत्युपदेशप्रतिबुद्धोऽसौ सूरिं शिवपुरं प्रति विहाराय प्रार्थयामास / नृपात्मजः कक्ककुमारोऽपि पादचारीभूत्वा सूरिणा सहैव चचाल / क्रमेण शिवपुरं प्राप्य बहिरुद्याने सशिष्यो मुनिरतिष्ठत् कुमारस्यानुशासने। प्रातःकाले जिनतत्वं सम्बोध्य रुद्राटनृपसहितान् सर्वान् जनान् जिनधर्मरतान् विधाय सूरिमन्दिरनिर्माणार्थ तानुवाच / धमोत्साहोत्साहितः शिवपुराधीशोऽपि सूरेरुपदेशात्प्रभावशाली विनयप्रणतो देवगृहमकारयत् / शुभे महूर्ते तत्र शासनाधीशस्य महावीरस्य मनोहरा प्रतिमा प्रतिष्ठापिता तेन सूरिणा। ___वैराग्योत्पादकमपदेशं च श्रुत्वा वैराग्यपरिपूर्णहृदयः कककुमारः पितरावापृच्छ्य-विपुलसंख्यकैर्मानवैः स्त्रीभिश्च जनकेन च सार्द्ध सूरेः पावं दीक्षामङ्गीचकार / गृहीतदीक्षश्च स जननी जन्मभूमिञ्च भव्यर्जिनालयैरुज्जहार / क्रमेण द्वादशाङ्गी चतुर्दशपूर्वी च बभूव / वीराद् 128 वर्षे व्यतिक्रान्ते श्रीयक्षदेवसूरिः श्रीकक्कमुनि स्वपट्टे प्रतिष्ठाप्य स्वर्गमगमत् / वि. पू. 342 तः] 8 श्रीककसूरिः [वि. पू. 288 पः श्रीककसरिः सर्वसत्वशिवंकरो ज्ञानाम्भोधिर्जिनशासनरतोऽखिलशास्त्रविचक्षणोऽतितेजस्वी समायातः / अयमपि मातुलादेव्याः परामर्शमासाद्य सर्वोपसर्गान् दूरीकृत्य कच्छपान्तं प्रति प्रतस्थे / ___.. एकदा विस्मृतमार्गोऽसौ मार्गभ्रान्त्या समीपवर्तिपर्वतपार्श्वस्थं देव्यालय ययौ / तत्र देव्यै बलिकरणायोपनीतं राजपुत्रं ददर्श / भयत्रस्तं च तं विलोक्य सरिर्घातकान् वधकर्मसमुत्सुकान् जगदम्बिकोपासकान् सप्रगल्भमाह - भो मनुजाः 1 किमर्थमिदमनर्थकरं कर्म कुरुथ ? इत्याकये क्रूरकर्मणि तत्परास्ते मोचुः-महात्मन् / पश्य नरममु वयं देव्य प्रसन्नतार्थ बलिं समर्पयामः / अस्मादेव कारणाद् वयं ग्रामीणा मिलिताः स्मः / समाकण्यं तदीय वचो मुनिस्तानाह - नैतत्सौख्यसंवर्धकं कर्म / जगदम्बिका हि सर्वेषां प्राणिनां रक्षिका न तु भक्षिकेति / / अथ ते मुनिवचोऽवगण्य हठांग्रहात्कुठारमादाय देवीसमीपे तं हन्तुमुद्यता बभूवुः, मुनेः प्रभावातिशयाच सः कुठारः कुण्ठितोऽभवत् / हस्तावप्यवरुद्धौ / तत आचार्यप्रभावप्रभावितास्ते विस्मयमादधुः। बलिकरणायोपनीतो राजपुत्रो देवगुप्तश्च प्राणसंकटान्मुक्तः / ततश्च राजकुमारो मुनिचरणसरोजसंलग्नशिराः सविनयं तमाह-प्रभो ! पुरीं मे भद्रावतीं समागच्छतु / आचार्येणोक्तम्-देवगुप्त ! वयं पञ्चशतसंख्याका मुनयस्त्यक्तमार्गाः परिभ्रमन्त इत. स्ततोऽत्र समागताः / अवशिष्टा मुनयः कुत्र गता इति न जाने / अतोऽस्माकमागमनं कथं भवेत् ?

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150