Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 22
________________ [ . ] कान्मम मन्दिरमागन्तुं निषेधति, मयाऽवश्यमेव किमप्यस्य दर्शयितव्य प्रभुत्वमिति / किन्तु मुनानज्ञानादिक्रियानिरतत्वात्सा कालं प्रतीक्षमाणा स्थिता / एकदा विकालसमये ज्ञानध्यानादेर्निवृत्तस्यास्य वामनेत्रे कापि पीडा विहिता तया / देव्या एवेदं कार्यमिति ज्ञानदृष्ट्या विचार्यैवमेव सः स्थितः / प्रत्यक्षीभूता च सा जगाद-यदि त्वं करडा मरडा (मांस मदिराश्च) दास्यसि तदेव ते पीड़ा नक्ष्यति नान्यथेति / आचार्येणोक्तम्-अवश्य ते दापयिष्यामि। सा चाकण्य तिरोदधे / ____ अन्येधुरुपकेशपुरवास्तव्याः श्रावका आचार्यपाश्र्वंमागत्यावदन्-भो आचार्य ! देव्याः कोपाद्भवतोऽपीदृशी पीडा तदात्वस्माकं का वार्ता ? श्वस्तु नवरात्रदिवसोऽतः किमप्यनुष्ठानमनष्ठेयम्, तच्च परम्पराप्राप्तम्। त्यक्त्वा तद् वयं कथं सुरिवनः स्यामेति श्रुत्वा मुनिनोक्तम्-अहं युष्माभिः सहागच्छामि नात्र कापि चिन्ता विधेयेति श्रद्दधानास्ते शान्तिमवलम्ब्य स्वगृहमगमन् / आगत्य च सूरिकथितविधिना कुंकुंमकर्पूराद्यर्चनोपचारान् सज्जीचक्रुः / अथ सर्वे ते प्रभाते पक्वान्नखज्जकादिकं कुंकुंमकर्पूराद्यपचारांश्चादायाचार्येण सार्द्ध देव्यर्चनाय मन्दिरं ययुः। श्रावकपाात् पूजनं कारयित्वा पाणिभ्यां पक्वान्नं चूर्णयताऽचार्येण प्रोक्तम् देवि 1 तेऽभिमतं गृहाण / ततो रोषारुणनेत्रया तया चोक्तम्-मया कथितमन्यत्, त्वया चोपहृतमप्यन्यद् / आचार्येणेरितम्-त्वया पशुवधरूपो बलियोचितःस तु कर्तुमयितुञ्चाशक्यो न चात्मकल्याणकरः। हे देवि ! लोकास्त्वां प्रीणयितुमेव त्वदने पशुहननं कुर्वन्ति, कृत्वा गृहं गत्वा च त एवादन्ति न तु त्वमश्नासि / मुधैव हिसां कुर्वाणा कारयन्ती च त्वं न खलु नरकाद् बिभेषि ? पापकर्मनिरतानां देवमानुषाणां सर्वेषामेव नारकीया गतिरवश्यमेव भवति / सर्वसिद्धान्तसम्मतो दयाधर्म एव त्वयाऽश्रयणीय इति मुनिकथितं वचः समाकर्ण्य प्रबुद्धा सा प्राह सत्यमुक्तमतः परं साधुसमर्पितरक्तपुष्पमप्यहं न धारयिष्यामि / श्रावकैः कुंकुंमनैवेद्यकुसुमादिभिरेव मे पूजा विधेया / भवतो भवत्परम्परागतस्याचार्य स्य श्रीमहावीरस्य च समुपासकानां समेषामुपद्रवानखिलान्नाशयिष्यामि स्तुता पूजिता चाहं सदैव कुमारीशरीरं प्रविष्टाऽसंशयम् / स्बया ममापि धर्मलाभो देय इति अत्वा सूरिणा च तदङ्गीकृतम् / सा च तिरोदधे / ततःप्रभृति सा सच्चिका ( सत्यका ) इति प्रसिद्धिं जगाम / ब्राह्मणपुत्रकथा मुनेश्चमत्कारश्च / / . कस्मिश्चित्समये कोट्यधीशस्य ब्राह्मणस्य पुत्रः केनचिद् दुष्टभुजंगमेन दष्टो मृतकल्प आसीत् / जनकेनापि मन्त्रतन्त्रज्ञानखिलानाहूय विषापहरणोपायाः कारितास्ते च विफलाऽभवन् / अतो दुःखविव्हलाः पितृप्रभृतयो विप्राः करुणं क्रन्दन्तः शिबिकायां संस्थाप्य ब्राह्मणपुत्रं दाहार्थ स्मशानं ययुः / सरिरप्यन्तर्लब्धसंज्ञं तं जानन् धर्मोन्नत्यै शोकसंविग्नमानसं तज्जनकमाकारयामास / भो विप्र ! यदि जीवेत्तव तनयस्तदा त्वं किं करिष्यसि ? / स आह भगवन् ? तव किंकरो भविष्याम्यहमाजीवनं, किं बहुना श्रावकानामिव भवानेव मे माता पिता देवतेति स्वीकरोमि / ततो मुनिना पादप्रचालितं वारि मृतपुत्रस्योपरि प्रक्षिप्तं येनासौ संज्ञा लेमे / उत्तिष्ठमानः स चैतन्यशीलं किमेतद् इति पृष्ठवान् पितरम् / पित्रोक्तम्-कृपासिन्धुना सूरिणानेन त्वं पुनर्जीवनं लन्धवान् / ज्ञात्वाऽसौ

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150