Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 26
________________ [ 11 ] व्याख्यानतः श्रुत्वा शुभाशयो जिनदेवः श्रावकोऽभ्युत्थाय श्रीसंधं व्यज्ञापयत् सिद्धाचलयात्रायै संघनिष्कासने ममाभिलाषा वर्तते / श्रीसंघोऽपि तद्वचनं स्वीचकार / श्रीजिनदेवस्य संघाधिष्ठातृत्वे शुभ मुहूर्ते श्रीसंघः शत्रुञ्जयं प्रति प्रतस्थे। अष्टान्हिकामहोत्सवादिकानि पुण्यजनकानि कर्माणि कृत्वा श्रीसंघस्तु चन्द्रावतीं प्रत्याजगाम, किन्तु शान्तिनिकेतनः श्रीदेवगुप्तसिरिस्तु तत्रैव स्थितिं चकारः। ___क्रमेण च श्रीसिद्धसूरिं स्वपट्टे संस्थाप्य वीरनिर्वाणात्त्रयोविंशत्यधिकद्विशत 223 तमे वषेऽतिक्रान्ते स्वर्गपथप्रवासी बभूव / वि. पू. 247 तः] १०-श्रीसिद्धसूरिः। [वि. पू. 217 पः विद्यावारिधिर्धारधीषणः काव्यकलाकलापकः श्रीसिद्धसूरिः समागतः / स च चन्द्रपुरीपालकस्य कनकसेनराज्ञः कनीयान् पुत्र आसीत् / शिशुत्वेऽप्यसौ संसाराद्विरक्तः सिद्धार्थाचार्यस्य समीपे वैदिकी दीक्षां जग्राह / पञ्चालप्रान्ते सूरिणा सह धर्मतत्वं दृढं विनिश्चित्य दृढ़पतिज्ञया जिनधर्मरतिर्दीक्षितो बभूव / सिद्धसाधुना सत्वरमेव गुरोरनुग्रहात्सकलशास्त्रवैदग्ध्यमासादितम् / / ___ अथ सूरिपदमासाद्य धरणीतले परिभ्रमन् कदाचित् पालिकानगरी ययौ / तत्रैका श्रमणसभी कारिता / सहस्राधिकाश्च शासनोन्नतिसमुत्सकाः साधवश्च समाययुः। मिथश्च मिलितास्ते शासनोत्कर्षसाधकान् नियमान् व्यरचयन् / तत्रत्यं कार्य समाप्य चन्द्रावतीमियाय सूरिः / तत्र च वैदधर्मप्रकाशकः शिवाचाय आसीत् / स एकदा चन्द्रावतीनगराधिपतिमकथयत् राजन् ! नगरीयं नूनं यातना पीडिता भविष्यत्यतो कस्यचित्तदुपद्रवनाशकस्य यज्ञस्यायोजनं कर्त्तव्यमन्यथा प्रकुपितो देवो महान्तं संक्षयं विधास्यति, शान्तिस्तुष्टिः पुष्टिः कार्या सिद्धिश्चावश्यं भविध्यतीति श्रुत्वा जिनदासो नाम तत्सचिवोऽब्रवीत् न हि स्वीकुर्मो वयमिदं भवदीयमनृतं वचः, कर्ममार्गतत्परा अपि वयं यज्ञार्थं पशुहननं कदाचिदपि न करिष्यामः इति मन्त्रिगदितं निशम्य स्वापमानखिन्नमानसोऽसौ नगराद् बहिर्निगत्य मन्त्रतन्त्रादिसाधनैरनेकविधानुपद्रवान् चकार / नागरिकाश्चदुःखभाजोऽभवन् / अतः सर्व मिलित्वा सूरिपावं ययुः प्रार्थयामासुश्च भगवन् ! निवारयतु चास्माकमिदं कष्टम् , ऐश्यान्विता अपि भवादृशाः सन्तः संघ नमस्यन्ति, संघसेवा च पुण्यफलपदा / विमृश्य च सरिराह-नात्र भवद्भिश्चिन्ता विधेया,अत; परं न विघ्ना न चोपसर्गाः भविष्यन्ति / एवं संघ सन्तोष्य मुनिः शान्तचेतसा ध्यानस्थितस्तस्य विद्याप्रभावं शिथिलोचकार / शिवाचार्योऽपि स्वशक्तिशैथिल्यं वीक्ष्य विस्मयमाययो। किमिदम् ! शक्तिशैथिल्य किंहेतुकम् ! इति निपुणं निरूपयन मुनेरेवेदं कार्यमिति स निश्चित्य तत्समीपमाजगाम / तच्चरणयोः सन्निवेशितशिरा उबाच-प्रभो! प्रमादकृतमपराधं मे क्षमस्व संसाराम्बुधिनिमग्नं मां करावलम्बनेन त्वरितमुद्धर / एवं सप्रश्रयमाद्रञ्च वचो निशम्य करुर्णाद्रचेता मुनिस्तन्मस्तके हस्तं निधाय प्राहआत्मकल्याणसाधकः सर्वत्रागाधितो जिनधर्मः स्वीक्रियताम् ,संप्राप्यताञ्च श्वः श्रेयसम् +" इति परमप्रेमपीयूषपूर्ण मुनिवचनमुररीकृत्याऽसौ मुनेः पार्थादेव दीक्षामगृह्णात् / '

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150