Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 20
________________ [ 5 ] तिरश्चक्रुः, न. चात्र ते भिक्षादिकं प्रापुः। यत्र च ययुर्भिक्षार्थ तत्र सुरामिषाद्यभक्ष्यपदार्थान् ददृशुः, अतो भिक्षार्थं महत्कष्टमनुबभूवुस्ते मुनयः। यथैवागतं तथैव तैः प्रत्यागतम् / पात्राणि दृष्ट्वा च मासावधिकं सन्तोषमास्थाय स्थितिं चक्रः / पश्चाद् विहारः कृतः / अनुक्रमेण पुनस्तत्र समाजग्मुः किन्तु कार्यसिद्धिमनवलोक्य पुनर्विहारमैच्छन् / तदा चामुण्डया देव्या कथितम्-भो आचार्य ! सर्वे यूयमत्रैव मासचतुष्टयपर्यन्तं निवसत ! महानुपकारो भविष्यति / न खलु मदीयनगरान्निगंतव्यं संकटेऽपि" इति समाकर्ण्य देवीवाक्यं विश्वस्य च ते 35 संख्यकाः मुनयो मासिका द्विमासिकास्त्रिमासिकाश्चतुर्मासिकाश्च तत्रैव न्यवात्सुः। अन्ये तु चतुर्मासचिकीर्षयाऽन्यत्र प्रतस्थिरे / अस्योपकेशपुराधिपस्य "उत्पलदेवस्य" पाणिपीडनविधिः संग्रामसिंहस्य कन्यया जाल्हणादेव्या सह समभवत् / व्यतीते च कियति काले सा सौभाग्यसुन्दरी नाम तनयां सुषुवे / तदुद्वाहश्चोत्पलदेवेनामात्यपुत्रेण-उहडसुतेन त्रिलोकसिंहेन साकं विहितः। दुर्दैववशात्स कदाचित् केनचिद् भुजंगेन दष्टः / समाहूताश्च सर्वे समन्वतन्त्रविशारदाः किन्तु विफलप्रयत्नास्ते जाताः / कथितं च मृतोऽयं, दाह एषाशु विधीयतां, नात्र प्रतीकारोपायः कश्चित् / सर्वे जनाः सौभाग्यसुन्दरी च सतीभवितुमिच्छती तमादाय दाहार्थ प्रेतचनं (स्मशानं) समावजन् / अस्मिन्नेव काले महानुपकारो भविष्यतीति विचार्य साधुरूपं गृहीत्वा देवी चामुण्डा तत्रैवागता। जनान् सा प्राह सर्वे यूयं जीवन्तमेनं कथं धक्ष्यथ ? इत्याकण्य मन्त्रिणा शवशिविका परावर्तिता, किन्तु स साधुन तेषां दृग्गोचरो बभूव / अथ च सर्वे ते मिलित्वा सूरिपावं ययुः। मृतकविमानोः गुरुसमीपे स्थापितः, रुदन्तस्ते प्रोचुः "दयासिन्धो ! देवोऽस्माकं रुष्टः / पुत्रमरणादस्माकं गृहमरण्यमिव शून्यम् / जीवय सुतम् / याचकानां नो याचनां सफलीकुरु" इति करुणाद्रं वचो निशम्य तेषां किंचिदुष्णं वारि समानीतम् / स्वचरणौ च प्रक्षाल्य तेन तज्जलं मृतकस्योपरि संसिक्तम् / स मन्त्रिपुत्र उज्जीवितः / सर्वे च ते कथयामासुःअहो नूतनं जन्म प्राप्तमनेन पुत्रेण / मन्त्री च सूर्यवर्चसे सूरये तस्मै मणिमुक्ताफलवस्त्रादिकम्पायनमर्पयामास / सूरिणाचोक्तम्-न खलु धनेन मे प्रयोजनम् , अत्रत्याः सर्वे त्वं च निष्कपटं जिनधर्म गृहन्तु समेषामात्मकल्याणाय श्रेयसां पन्था एष एवेति / ते तथैव जिनधर्म स्त्रीचक्रुः / गुरुणा च तेन स्वधर्मोपरि दृढ़श्रद्धार्थ प्रभावपूर्ण सकलजनमनोरञ्जकं व्याख्यानतः शिक्षणं दत्तम् / सपादलक्षकाच जाताः भावकाः / अपरञ्चेयं विशिष्टा घटना, तथाहि श्रावकावस्थायाः पूर्वमेवोहडेन श्रीनारायणमन्दिरनिर्माणार्थ महान् यत्नो विहितः / स दिवा देवालयकायें कारयति रात्रौ च तन्नष्टं भवत्यकस्मादेव / चिन्तासमाकुलषेतसा तेन सर्वे ते दार्शनिकाः पृष्टाः किमत्र कारणमिति, न च तैः समाधानं कृतम्। ततः सः कृताञ्जलिः मूरिपावं गत्वा देवालयपतनकारणमपृच्छत् / तेन सूरिणा चोक्तम्-कस्य देवालयः क्रियते? नारायणस्येति, तदुत्तरं श्रुत्वा पुनः प्रोवाच सरिः-अस्मिन्नेव देवालये महावीरस्य स्थापनां करिष्यामीति संकल्प्य तत्कार्यमारभस्व मङ्गलं ते भविष्यती तद्वचोऽङ्गीकृत्य तेन तथैव प्रतिपन्नं, कार्य

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150