Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 19
________________ अर्बुदाचलं प्रत्याययौ / तत्र तस्याधिष्ठायिका चक्रेश्वरी देवी मरुभूमि प्रति विहाराय तं प्रेरयामास / तदुद्दिश्य स साधुभिः सह मरुभूमिमाजगाम / अस्मिन् विकटविहारकाले क्षुत्पिपासाद्यनेकोपसर्गाः समभूवन् / मिथ्यात्ववशीभूता जीवाः शस्त्रास्त्रैस्ताडयन्ति तर्जयन्ति च मुनीन् किन्तु जिनधर्मप्रचारार्थमेव सर्वस्वसमर्पणमिति निश्चित्य सर्वेषां परिषहाणामुपेक्षणमेव विहितं मुनिभिः / अनन्तरमुपकेशपुरं सशिष्यः सूरिर्ययो। अथ उपकेशपुरनिर्माणवर्णनम् // श्रीसूर्यवंशोद्भवः श्रीभीमसेनः श्रीमालपुर [ भिन्नमाल ] स्यासीद् भूपतिः / तस्य च सुरसुन्दरोत्पलदेवनामानौ द्वौ पुत्रावास्ताम् / सुरसुन्दरो युवराजो राज्यमारधुरंधरः। उत्पलदेवश्च तेनापमानितः / तत्पतीकाराय नूतननगरनिर्माणाय स इतस्ततो बभ्राम / अपरश्च भीमसेनामात्यस्य-उहहोद्धरणनामानौद्वसुतौ / तत्रानुजस्योद्धरणस्य गृहेऽ ष्टादशकोटिसंख्यापरिमितं धनम् / ज्यायस उहडस्य च नवनवतिलक्षमुद्राः / तदा नियमस्त्वे. संविधः-ये कोटीश्वरास्ते दुर्गमध्ये ये च लक्षाधिपास्ते बहिरध्यवसन् / उहडेन नगरमध्येऽधिवासार्थ स्वानुजसमीपे मुद्राणामेकलक्षं याचितम् / भ्रातृपत्न्या सासूयमुक्तम् "न खलु त्वामन्तरेणेदं नगरं शून्यमास्ते येनाधिवासार्थमेकलक्षं दद्यात् ते भ्राता" इति मर्मरुजोत्पादकं तदीयं वचो निशम्य मन्त्रिपुत्र उहडो राजकुमारोत्पलदेवपार्श्वमाययौ / समदुःखाभ्यामुभाभ्याश्च विचारितम्-नूनमा. वाभ्यां नूतनमेकं नगरं निर्मातव्यम्-इत्यालोच्य तदर्थ तो ततो निर्जग्मतुः / मध्ये च संग्रामसिंहो मिलितः / पृष्ठं च तेन कुत्र गच्छन्ति भवन्तः ? राजकुमारेणोक्तम् "अभिनवरमणीयनगरनिमार्णाय स्थानान्वेषणाय वयं यत्र कुत्र व्रजामः" इति श्रुत्वा संग्रामसिंहो जगाद-"कुत्र सन्ति भवदोयानि शस्त्रास्त्राणि 1 नवनगरनिर्माणमिदं न बालानां खेलनम्" अस्तु शस्त्रास्त्राभावेऽपि वयं बाहुबलादेव विजयलक्ष्मी प्राप्स्यामः इति राजकुमारवचनं समाकण्ये परमसन्तुष्टः संग्रामसिंहः स्वसुताया पाणिग्रहणं तेनोत्पलदेवेन सहोत्साहहर्षपुरःसरं चकार / एवं समाप्य तद्विधिं ते त्रयोऽये जग्मुः मध्येऽध्वनि च तानश्वक्रेतारो मिलिताः अशीयधिकशतं घोटकान् ददतु यूयं, मूल्यं च राज्यप्राप्त्यन न्तरमेवावश्यं दास्याम-इति प्रतिज्ञाय तान् घोटकानक्रीणाद् राजकुमारः। ततो ढेलीपुरमासाद तदधिपतये राज्ञे तानुपायनरूपेण ददौ / तेन च परमसत्कारसन्तुष्टेन नूतननगरनिर्माणानुकूल ओसनामा प्रदेशः समर्पितः / निर्माय च तत्र नगरं भिन्नमालातोऽष्टादशसहस्रकौटुम्बिका समाहूता निवासार्थम्, तदधं च द्विजातीनामन्येऽपि भिन्नजातीयास्तत्र निवासार्थ समागमन् तत्प्रदेशस्य समुद्रसामीप्यात् क्षाराधिक्याद् ओस इति नाम प्रसिद्धिं ययौ / अत्र शैवमतानुयायिनां नास्तिकानां, यज्ञादौ . पशुहिंसनकर्मनिरतानां वैदिकानां, वाममार्गानुसारिणाश्च विशेषत प्राधान्यमासीत् / अथ जिनधर्मप्रचारार्थमत्र समागता मुनयः किन्तु सर्वेऽप्युपकेशपुरनिवासिनो जनास्तान

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150