Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम्
२३९ रन्ति, नापि मित्रभूतैर्देवादिस्यिक्रीडादि । 'माणवगस्स' इत्यादि-'माणवगस्स' माणवकस्य चैत्यस्तम्भस्य 'पुटवेणं' पूर्वेण-पूर्वस्यां दिशि सुधर्मयोः 'सीहासणा सपरिवारा' सिंहासने सपरिवारे--भद्रासनपरिवारसहिते स्तः, 'पच्चत्थिमेणं' पश्चिमेन-पश्चिमायां दिशि 'सयणिज्जवण्ण ओ' शयनीयवर्णकः-शयनीयेस्तः तयोर्वर्णको वक्तव्यः, स च श्रीदेवीवर्णनाधिकारतो ग्राह्यः, तयोः 'सयणिज्जाणं उत्तरपुरस्थिमे शयनीययोः उत्तरपौरस्त्ये-ईशानकोणे 'दिसीभाए' दिग्भागे 'खुड्डगम हिंदज्झया' क्षुद्रकमहेन्द्रध्वजौ स्तः, तौ च मानतो महेन्द्रध्वजप्रमाणौ, सार्द्धसप्तयोजनप्रमाणावूर्ध्वमुच्चत्वेन अर्द्धकोशमुद्वेधेन बाहल्यत इत्यर्थः।
ननु यदीमौ मानतो महेन्द्र ध्वजप्रमाणावुक्तौ तदा तत्तुल्यतायाः सूपपादत्वात् क्षुद्रत्व. विशेषेणं तत्र न किञ्चिदुपकारकम् - इति चेत् सत्यम्, अत्र मणिपीठिका विहीनत्वेन क्षुद्रत्वं ___ 'माणवगस्स पुव्वेणं' माणवक चैत्यस्तम्भ की पूर्व दिशामें सुधर्म सभा में 'सीहासणा सपरिवारा' परिवार सहित भद्रासनादि परिवार युक्त सिहासन कहे हैं। 'पच्चत्थिमेणं' पश्चिमदिशा में 'सयणिज्ज वण्णओ' शयनीय-शय्या स्थान हैं उसका वर्णन यहां करलेना चाहिए। वह वर्णन देवी के वर्णनाधिकार से समझ लेवें । 'सयणिज्जाणं उत्तरपुरस्थिमे दिसीभाए' शयनीय के ईशान कोण में 'खुदगमहिं दज्झया' दो क्षुद्रक-छोटा महेन्द्रध्वज कहा है। उन दोनों का मान महेन्द्रध्वज के समान हैं अर्थात् साडे सात योजन प्रमाण ऊंचे, आधा कोस का उद्वेध बाहल्यवाले है
शंका-यदि ये दोनों महेन्द्रध्वज के समान है तो महेन्द्रध्वज के तुल्य कहना चाहिए अतः यहां 'क्षुद्र' यह विशेषण की क्या आवश्यकता है ?
उत्तर-यहां पर मणिपीठिका रहित होनेसे क्षुद्रत्व है प्रमाणसे क्षुद्र नहीं है। इससे ऐसा समझें की दो योजन की पीठिका के ऊपर रहनेसे पूर्वका महेन्द्रध्वज हेवाह २५ ३५ ४१ विशे२ ५९ ४२ता नथी, 'माणवगरस पुटवेणं' भाप ये यस्त बनी ५ दिशामे सुधभ समामा 'सीहासणा सपरिवारा' परिवार सहित भद्रासना परिवार साथे सिंहासन सा छे. 'पच्चत्यिमेण पश्चिम दिशामा 'सयणिज्जवण्णओ' शय्याथान . महीय तेनुपए न ४ वे नये. मे १ पान। १ न ५ि४२था सभ७ से. 'सयणिजाणं उत्तरपुरथिमे दिसीमाए' शयनीयन शान मा 'खुड्डगहिंद झया' में क्षुद्रનાના મહેન્દ્રવજ કહેલ છે. એ બન્નેનું માપ મહેન્દ્રવજની સરખું છે. અર્થાત્ સાડા સાત જન પ્રમાણ ઉંચા અર્ધા કેસ જેટલા ઉધ–બાહલ્યવાળા છે.
શંકા–જે એ બેઉ મહેન્દ્રવજ સરખા છે તે તેને મહેન્દ્રધ્વજ સરખા કહેવા જોઈએ. તેથી અહિયાં શુદ્ર એ વિશેષણની શી આવશ્યક્તા છે?
ઉત્તર- અહીંયાં મણિપીઠિકા રહિત હોવાથી ક્ષુદ્રત્વ છે. પ્રમ ણથી શુદ્રવ નથી, તેથી એવું સમજવું કે બે જનની પીઠિકાની ઉપર રહેવાથી પહેલાનો મહેન્દ્રધ્વજ મહાન
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર