Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 791
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सम्प्रति - नवमं हूदद्वारमाह- 'जंबुद्दीवेणं मंते' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे भदन्त ! द्वीपे सर्व द्वीपमध्यजम्बूद्वीपे इत्यर्थः ' केवइया महद्दहा पन्नता' कियन्तःकियत्संख्यका महाहूदाः प्रज्ञप्ताः - कथिता इति प्रश्नः, 'भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सोलसमहदहा पन्नत्ता' षोडश महाहूदा :- षोडशसंख्यकाः महाहूदाः प्रज्ञप्ताः कथिताः तत्र वर्षधराणां मध्ये पड्महाहूदास्तथा शीता शीतोदधेः प्रत्येकं प्रत्येकं पञ्च पञ्च सर्व संकलनया षोडश महाहूदा भवन्तीति हृदद्वारम् । सम्प्रति- दशमं नदीद्वारमाह- 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः केवइया महाणईओ वासहरप्पवाहाओ पन्नत्ताओ' कियत्यःकियत्संख्यका महानद्यो वर्षधरप्रवाहाः, तत्र वर्षवरहू देभ्यः प्रवहन्ति-निर्गच्छन्तियास्तावर्षधरप्रवाहाः, अन्यथा कुण्डप्रवाहामपि महानदीनां वर्षधर नितम्वस्थ कुण्डेभ्यो जायमानतया नामके द्वीप में महाहूद कितने कहे गये हैं ? इसके उत्तर में प्रभु ने कहा है'गोमा ! सोलस महहहा पण्णत्ता' हे गौतम! यहां १६ महाहूद कहे गये हैं इनमें ६ महाहूद ६ वर्षधर पर्वतों के और शीता एवं शीतोदा महानदियों के प्रत्येक के ५-५ कुल मिलकर ये महाहूद १६ हो जाते हैं । ७७८ महानदी नामकदशवेंद्वार की वक्तव्यता 'जंबुद्दीवे णं भंते ! दीवे केवइया णईओं वासहरप्पवाहाओ पण्णताओ' हे भदन्त ! जम्बूद्वीप नामके द्वीप ये कितनी महानदियां जो वर्षधर के हूदों से निकली हैं कही गई है ? यहां जो 'वर्षधर प्रवाहा' ऐसा विशेषण महानदियों का कहा गया है वह कुण्डों से जिनका प्रवाह बहता है ऐसी कुण्ड प्रवाहवाली महानदियों के व्यवच्छेद के लिये दिया गया है ये कुण्ड वर्षधर के नितम्बस्थ होते है उनसे भी ऐसी महानदियां निकली हैं अतः उनके सम्बन्ध में गौतमद्वीपमा महाहो डेंटला म्हेवामां माया छे? सेना वाणमां प्रभु उडे छे-'गोयम ! ! सोलसम हहहा पण्णत्ता' हे गौतम! यहीं १६ भड्डाहो वामां आवे छे. मां महाहो ૬ વધર પતાના અને શીતા તેમજ શીતેાદા મહાનદીએના દરેકના ૫-૫ આમ બધા મળીને એ મહાદા ૧૬ થઈ જાય છે. મહાનદીનામક દશમાદ્વારની વક્તવ્યતા 'जंबुद्दीवेणं भंते! दीवे केवइया णईओ वासहरप्पवाहाओ पण्णत्ताओ' डे लान्त ! जूદ્વીપ નામક દ્વીપમાં કેટલી મહાનઢીએ કે જેએ વધરના હાથી નીકળી છે કહેવામાં આવેલી છે ? અહી જે ‘વધર પ્રવાહા' એવું વિશેષણુ મહાનીઓનુ કહેવામાં આવ્યું છે. તે કુંડામાંથી જેમના પ્રવાહ વહે છે એથી કુંડ પ્રવાહવાળી મહાનદીઓના વ્યવચ્છેદ માટે આપવામાં આવેલ છે. એ કુડા વર્ષોંધરના નિતખસ્થ હાય છે. એમનાથી પણ એવી મહાનદીએ નીકળી છે. એથી એમના સબંધમાં ગૌતમસ્વામીએ પ્રશ્ન કર્યાં નથી પરંતુ પદ્મ, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806