Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 789
________________ ७७६ जम्बूद्वीपप्रज्ञप्तिसूत्रे विजया' कियत्ता-कियत्संख्यकाः चक्रवर्तिनां विजयाः प्रज्ञप्ता:--कथिताः, तथा 'केवइयाओ रायहाणीओ' कियत्यः-कियत्संख्यकाः तमिस्रागुहा:-अन्धकारयुता गुहाः प्रज्ञप्ता:-कथिताः, 'केवइया खंडप्पवायगुहा' कियत्य:-कियत्संख्यकाः खण्डप्रपातगुहाः प्रज्ञप्ता:-कथिताः, तथा-'केवइया कयमालया देवा' कियन्त:-कियत्संख्यकाः कृतमालकाः तत्र कृता संपादिता माला शरीरे विशेषरूपेण यैस्ते कृतमालकाः तादृशाश्च देवा जम्बूद्वीपे कियन्तः प्रज्ञप्ता', तथा'केवइया णट्टमालया देवा' कियन्त:-कियत्संख्यकाः नक्तमालकाः, तत्र नक्तं-रात्रौ संपादितमाला विभूषणा देवाः कियन्तः प्रज्ञप्ताः, तथा-'केवइया उसभकूडा पन्नत्ता' कियन्तः कियसंख्यकाः ऋषभकूटनामकाः पर्वताः प्रज्ञप्ताः कथिताः, इति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दोवे दीवे चोत्तीसं चकवट्टिविजया पन्नत्ता' जम्बूद्वीपे द्वीपे-सर्वद्वीपमध्य जम्बूद्वीपे चतुस्त्रिंशत्-चतुस्त्रिंशत्संख्यकाः चक्रवर्ति विजयाः प्रज्ञप्ता:कथिताः, तत्र द्वात्रिंशत्संख्यका महाविदेहे चक्रवर्ति विजयाः, द्वौच विजयौ भरतैरवतक्षेत्रयोः ताशद्वयोरपि क्षेत्रयोः चक्रवर्ति विजेतव्य क्षेत्रखण्डरूपत्वेन चक्रवत्तिविजयशब्दवाच्यत्वस्य सत्त्वादिति । तथा-'चोत्तीसं रायहाणीयो' चतुस्त्रिंशद्राजधान्यः प्रज्ञप्ताः-कथिताः, तथा'चोत्तीसं तमिसगुहाओं चतुस्त्रिंशत्-चतुस्त्रिंशत्संख्यकाः तमिस्रा गुहा: प्रज्ञप्ता:-कथिताः,प्रतिरायहाणीओ केवइयाओ तिमिसगुहाओ केवइयाओ खंडप्पवायगुहाओ, केवइया कयमालया देवा, केवइया णमालया देवा, केवइया उसभकूडा पण्णत्ता ९' हे भदन्त ! इस जम्बूद्वीप नाम के द्वीप में कितने चक्रवर्ति विजय हैं ? कितनी राजधानियां हैं ? कितनी तमिस्रा गुहाएं हैं-अन्धकारयुक्त गुहाए हैं कितनी खण्डप्रपात गुहाएं हैं ? कितने कृत मालक देव हैं कितने नक्त मालक देव हैं-और कितने ऋषभकूट हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! जंबुद्दीवे दीये चोत्तीसं चक्कवटि विजया, चोत्तीसं रायहाणीओ, चोत्तीसं तिमिसगुहाओ चोत्तीसं खंडप्पवायगुहाओ, चोत्तीसं कयमालयादेवा, चोत्तीसं जहमालया देवा, चोत्तीसं उसभकूडा पच्चया पण्णत्ता' हे गौतम ! जम्बूद्वीप नामके द्वीप में ३४ चक्रवर्ति विजय हैं ३४ राजधानियां हैं, ३४ तमिस्रा केवइयाओ तिमिसगुहाओ, केवइयाओ खंडप्पवायगुहाओ, केवइया कयमालया देवा, केवइया णमालया देवा, केवइया उसभकूडा पण्णत्ता' 3 महन्त ! दी५ नाम द्वीपमा કેટલા ચક્રવતી વિજયે આવેલા છે? કેટલી રાજધાનીઓ છે? કેટલી તમિસા ગુહાઓ છે ?-અંધકારયુક્ત ગુફાઓ કેટલી છે? કેટલી ખંડ પ્રપાત ગુફાઓ છે? કેટલા કૃતમાલક દે છે? કેટલા નક્તમાલક દેવે છે ? અને કેટલા ઋષભ કૂટ છે? એના वाममा प्रमु -'गोयमा ! जंबुद्दीवे दीवे चोत्तीसं चक्कट्टि विजया, चोत्तीसं रायहाणीओं, चोत्तीसं तिमिसगुहाओ, चोत्तीसं खंडप्पवायगुहाओ, चोत्तीसं कयमालया देवा, चोत्तीसं णट्ट मालया देवा, चोत्तीसं उसभ कूडा पव्वया, पण्णत्ता,' हे गौतम ! दी५નામક દ્વીપમાં ૩૪ ચકવતી વિજો આવેલા છે. ૩૪ રાજધાનીએ છે. ૩૪ તમિસ્ત્રા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806