Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 787
________________ ७७४ जम्बूद्वीपप्रज्ञप्तिसूत्रे गौतम !' तो तित्था पन्नत्ता'त्रीणि तीर्थानि प्रज्ञप्तानि 'तं जहा' तद्यथा-मागहे वरदामे पभासे' मागधं वरदाम प्रभासम्, तत्र पूर्वस्यां शीतायाः गङ्गासङ्गमे, मध्यगतं वरदामतीर्थ, पश्चिमायां शीतोदकायाः संगमे प्रभासं तीर्थमिति । 'एवामेव सपुव्वावरेण जंबुद्दीवे दीवे एगे वि उत्तरे तित्थसए भवंतीति मक्खायं' एवमेव-यथोक्तप्रकारेण सपूर्वापरेण पूर्वापर संकलनेन एकं धुतरं द्वयधिकमेकं तीर्थशतं भवतीति मया अन्यैश्च तीर्थङ्करै राख्यातं कथितमिति । तथाहिचतुस्त्रिंशद् विजयेषु प्रत्येकं त्रीणि त्रीणितीर्थानि भवन्ति सर्व संकलनया द्वयधिकशतमेकंतीर्थानामिति । सम्प्रति श्रेणिद्वार दर्शयितुं प्रश्नयन्नाह-'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः 'केवइया विजाहरसेढीयो पन्नताओ' कियत्यः-कियत्संख्यकाः विद्याधर श्रेणयः, तत्र श्रेणयो विद्याधराणामावासभूता वैताढ यानां पूर्वापरोदध्यादिपरिच्छिन्ना आयतमेखलाः ताः संख्यया कियत्यो भवन्ति, तथा में जो महाविदेह क्षेत्र है और चकवर्ती विजय है उसमें कितने तीर्थ है ? इसके उतर में प्रभु कहते हैं-'गोयमा ! तओ तित्था पण्ण ता' हे गौतम ! चक्रवर्ती विजय में तीन तीर्थ हैं 'तं जहा' जैसे-'मागहे वरदामे, पभासे' मागध, वरदाम और प्रभास पूर्वदिशा में शीता के गङ्गा संगम में मागधतीर्थ है वरदामतीर्थ दक्षिणदिशा में है और प्रभासतीर्थ शोतोदा का जहां संगम हुआ है वहीं पश्चिम दिशा में हैं। इस तरह जम्बूद्वीप में कुल सब मिलाकर १०२ तीर्थ हो जाते हैं। ऐसा मैने और अन्य तीर्थकरों ने कहा है तात्पर्य यही है कि ३४ विजयों में से प्रत्येक विजय में तीन २ तीर्थ होते हैं इस तरह ये १०२ तीर्थ हो जाते हैं। 'जंबुद्दोवे णं भंते ! दीवे केवइया विजाहरसेढीओ केवइया आभिओगसेढीओ पण्ण ताओ' हे भदन्त ! जम्बूद्वीप नाम के इस द्वीप में कितनी विद्या આ જ બૂઢીપમાં જે મહાવિદેહ ક્ષેત્ર છે અને ચકવતી વિજ્ય છે તેમાં કેટલા તીર્થો છે? मना पासमा प्रभु ४३ छ-'गोयमा ! तआ तित्था पण्ण ता' 3 गौतम ! यवती विन्यमा त्र ती छ. 'तं जहा' रे 'मागहे, वरदामे, पभासे' भागध, १२४ाम भने प्रभास પૂર્વ દિશામાં શીતાના ગંગા સંગમમાં માગધતીર્થ છે. વરદામતીર્થ દક્ષિણદિશામાં છે અને પ્રભાસતીર્થ શીતદાન જ્યાં સંગમ થયેલ છે ત્યાં પશ્ચિમદિશામાં આવેલ છે. આ પ્રમાણે જંબૂઢીપમાં કુલ મળીને ૧૦૨ તીર્થો થઈ જાય છે. એવું મેં અને બીજા તીર્થકરેએ કહ્યું છે. તાત્પર્ય આ પ્રમાણે છે કે ૩૪ વિજમાંથી દરેક વિજયમાં ત્રણ-ત્રણ તીર્થો આવેલા છે. આ પ્રમાણે આ બધા ૧૦૨ તીર્થો થઈ જાય છે. 'जंबुद्दीवेणं भंते ! दीवे केवइया विज्जाहरसेढीओ केवइया, आभिओगसेढीओ पण्णરાગો હે ભદન્ત ! જંબૂઢીપ નામક આ દ્વીપમાં કેટલી વિદ્યાધર શ્રેણીઓ અને કેટલી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806