Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 798
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७८५ पन्नत्ताओ' द्वे-द्विसंख्यके महाना प्रज्ञप्ते-कथिते इति, ते एव द्वे नदी दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'सीयाय सीओयाय' शीता च शीतोदा च, एतन्नामके द्वे महानद्यौ जम्बूद्वीपे महाविदेहवर्षे प्रवहत इत्यर्थः, 'तत्थ एगमेगा महाणई' तत्र तयोः शीता शीतोदयोमध्ये एकैका महानदी पंचहि पंचहि सलिलासयसहस्से हिं' पञ्चभिः पञ्चमिः सलिला सहस्त्रैः पञ्चभिनंदीलक्ष रित्यर्थः तथा-'वत्तीसाए य सलिला सहस्सेहि' द्वात्रिंशताच सलिला. सहस्रैः द्वात्रिंशनदी सहस्रैः 'समग्गा' समग्रा युक्ता 'पुरथिमपञ्चस्थिमेणं लवणसमुई समप्पेइ पूर्वपश्चिमेन लवणसमुद्रं समर्पयति-गच्छतीति, सम्पति-सर्वासां नदीनां महाविदेहक्षेत्रगताना संकलनां दर्शयति-'एवामेव' इत्यादि, 'एवामेव सपुच्वावरेणं जंबुद्दीवे दीवे महाविदेहे वासे' एवमेव-यथावर्णितप्रकारेण सपूर्वापरेणपूर्वापरसंकलनेन जम्बूद्वीपनामके द्वीपे महाविदेहनामके वर्षे 'दस सलिला सयसहस्सा चउ. सद्धिं च सलिला सहस्सा भवतीति मक्खाय' दशसलिलाशतसहस्राणि नदीनां दशलक्षाणि चतुःषष्टिः सलिलासहस्राणि भवन्तीति मया अन्यैश्च तीर्थकरैराख्यातमिति । सम्प्रति-मन्दरपर्वतस्य दक्षिणस्यां दिशि कियत्यो नधो भवन्तीति दर्शयितुमाह-'जंबुद्दीवे णं भंते ! दीवे' इत्यादि, 'जंबुद्दीवे गंभंते ! दीवे' जम्बूद्वीपे खलु भदन्त! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः दो महानदियां कही गई हैं। 'तं जहा' उनके नाम ये हैं 'सीआसीओआय' एक सीता और दूसरी सीतोदा 'तस्थणं एगमेगा महाणई पंचाहिं २ सलिलासयसहस्सेहिं बत्तीसाएअ सलिलासहस्तेहिं समग्गा पुरथिमपच्चत्थिमेणं लवणसमुद्द समप्पेइ' इनमें एक एक महानदी की परिवारभूत अवान्तर नदियां ५६ लाख ५६ हजार हैं और ये सब पूर्व और पश्चिम लवणसमुद्र में जाकर मिली हैं। ___अब महाविदेह क्षेत्रगत समस्तनदियों की संकलना प्रकट करने के निमित्त 'एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे महाविदेहे वासे दससलिला सयसहस्सा चउसद्धिं च सलिलासहस्सा भवंतीति मक्खायं इस तरह जाबूद्वीप नामके द्वीप में महाविदेह क्षेत्र में १० लाख ६४ हजार अवान्तर नदियां हैं ऐसा तीर्थकरों हे गौतम ! में महानदीमा वामा मावली . 'तं जहा' तमना नाभी मा प्रभारी छ. 'सीआ सीओआय' से सीता भने माल सीताहा. 'तत्थणं एगमेगा महाणई पंचहि २ सलिला सयसहस्सेहि बत्तीसाए अ सलिलासहस्सेहि समग्गा पुरथिमपच्चत्थिमेणं लवणसमुई समप्पेई' मा 8-मे महानहानी परिवारभूता अवान्तर नही॥ ५ ॥ ३२ હજાર છે અને બધી પૂર્વ અને પશ્ચિમ લવણસમુદ્રમાં જઈને મળે છે. व भाविड क्षेत्रात समस्त नही मानी asat zट ४२५॥ भाट 'एवामेव सपुवां वरेणं जंबुद्दीवे दीवे महाविदेहे बासे दस सलिला सयसहस्सा चउसद्धिं च सलिला सहरसा भवतीति मक्खाय' २८ ५मा ५ नाममा महिमा १० डा५ ६४ ४१२ मवान्त२ नही। छे. या प्रमाणे ती ।ये हुंछ. 'जंबुद्दीवेणं भंते ! दीवे ज० ९९ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806