Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 802
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७८९ ___ सम्प्रति-पश्चिमसमुद्रगामिनीनां नदीनां संख्यां ज्ञातुं प्रश्नयन्नाह-जंबुद्दी वे णं भंते ! दीवे' इत्यादि, जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्य जम्बू. द्वीपे इत्यर्थः 'केवइया सलिलासयसहस्सा' कियन्ति सलिलाशतसहस्राणि 'पञ्चत्थिमाभिमुहा' पश्चिमाभिमुखाः पश्चिमे प्रवाहो विद्यते यासां तथाभूता नद्यः 'लवणसमुदं समति' लवणसमुद्रं समर्पयन्ति, अर्थात् कियत्यो नद्यः पश्चिममुखप्रवाहा लवणसमुद्रे प्रविशन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सत्तसलिलासयसहस्सा अट्ठावीसं च सहस्सा पञ्चत्थिमाभिमुहा लवणसमुदं समति' सप्तसलिलाशतसहस्त्राणि सप्तलक्षाणीत्यर्थः अष्टाविंशतिश्च सहस्राणि पश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति, अष्टाविंशति सहस्राधिक सप्तलक्षसंख्यकाः पश्चिमाभिमुखा नद्यो लवणसमुद्रे प्रविशन्तीति ।। ___ सम्प्रति-सर्वनदी संकलनां दर्शयितुमाह-'एवामेव' इत्यादि, एवामेव सपुव्वावरेण जंबुदीवे दीवे चोदस सलिलासयसहस्सा छप्पण्णं च सहस्सा भवतीति मक्खायं' एवमेव सपू. परेण जम्बूद्वीपे द्वीपे चतुर्दशसलिलाशतसहस्राणि षट्पञ्चाशच सहस्राणि भवन्तीत्याख्यातम्, तत्र एवमेव यथावर्णितप्रकारेण सपूर्वापरेण-सर्वसङ्कलनेन चतुर्दश सलिलाशत सहपूर्व समुद्रगामी ७ लाख २८ हजार नदियों का जोड आजाता है अब पश्चिम समुद्रगामिनी नदियों की संख्या जानने के लिये 'जंबुद्दोवेणं भंते ! दीवे केवडया सलिलासयसहस्सा पच्चत्थिमाभिमुहे' गौतमस्वामी ने ऐसा पूछा है कि-हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में कितनी नदियां पश्चिम की और प्रवाह वाली होकर लवणसमुद्र में मिलती है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! सत्तसलिलासयसहस्सा अट्ठावीसं च सहस्सा पच्चत्थिमाभिमुहा लवणसमुदं समप्पे ति' हे गौतम ! ७ लाख २८ हजार नदियां पश्चिम की ओर प्रवाहवाली होती हई लवणसमुद्र में प्रवेश करती हैं। 'एवामेव सपुच्वावरेण जंबुद्दीवे दीवे चोदससलिलासयसहस्सा छप्पणं च सहस्सा भवंति त्ति मक्खायं' इस तरह जम्बूद्वीप में १४ लाख ५६ हजार नदियां हैं ऐसा कथन तीर्थंकरों का है। અહીં જડી દેવી જોઈએ. આ પ્રમાણે પૂર્વ સમુદ્રગામી છ લાખ ૨૮ હજાર નદીઓની સંખ્યા આવી જાય છે. હવે પશ્ચિમ સમુદ્ર ગામિની નદીઓની સંખ્યા જાણવા માટે 'जंबुद्दीवे णं भंते ! दीवे केवइया सलिलासयसहस्सा पच्चत्थिमामिमुहा' गौतस्वाभीये ॥ જાતનો પ્રશ્ન કર્યો કે હે ભદંત ! આ જંબુદ્વીપ નામક દ્વીપમાં કેટલી નદીઓ પશ્ચિમ त२५ xlsd निस्शु समुद्रमा भणे छ ? मेन पाममा प्रभु ३ छ-'गोयमा ! सत्तसलिलासयसहस्सा अट्ठावीससहस्सा पच्चत्थिमाभिमुहा लवणसमुदं समप्येति' गौतम ! ૭ લાખ ૨૮ હજાર નદીઓ પશ્ચિમ તરફ પ્રવાહિત થતી લવણસમુદ્રમાં પ્રવિષ્ટ થાય છે. 'एवामेव सपुव्वावरेण जंबुटीवे दीवे चोदस सलिलासयसहस्सा छप्पण्णं च सहस्सा भवंतिति मक्खाय' मा प्रमाणे बी५मा १४ ला५ ५६ १२ नही। छ. मे प्रयन ताय - જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806