Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 800
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७८७ पट्पञ्चाशत् षट्पञ्चाशत्सहस्राणि तदेवं सर्वसंकलने पण्णवतिः सहस्राणि लक्षमेकं च मन्दरपर्वतस्य दक्षिणभागे नद्यः प्रवहन्तीति । सम्प्रति मन्दरपर्वतादुत्तरप्रदेशे प्रवहनशीलानां नदीनां संख्यां ज्ञातुं प्रश्नयन्नाह - 'जंबुदीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व मध्य जम्बूद्वीपे इत्यर्थः ' मंदरस्स पव्वयस्स उत्तरेणं' मन्दरस्य पर्वतस्य उत्तरेण-उत्तरदिग्रविभागे 'केवइया सलिलासय सहस्सा ' कियन्ति - कियत्संख्यकानि सलिलाशतसहस्राणि 'पुरत्थिमपचत्थिमाभिमुहा लवणसमुद्द समप्येति' पूर्वपश्चिमाभिमुखा लवणसमुदं समर्पयन्ति लवणसमुद्रं प्रतिगच्छन्तीत्यर्थ, इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एगे छण्णउए सलिला सहसइस्से' एकं षण्णवत्यधिकं सलिलाशतसहस्रं पूर्वपश्चिमाभिमुखं लवणसमुद्रं समर्पयति पण्णवति सहस्राधिक लक्षमेकं नदीनां समुद्रं प्रतिगच्छति । सम्प्रति कियत्यो नद्यः पूर्वाभिमुखाः सत्यो लवणसमुद्रं प्रविशन्ति तद्दर्शयितुमाह- 'जंबुदीवे णं भंते' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे 'केवइया सलिलासय सहस्सा पुरत्याभिमुहा' कियन्ति-कियत्संख्यकानि सलिलाशतसहस्राणि पूर्वाहैं । अब सुमेरु पर्वत की उत्तर दिशा में बहने वाली नदियों की संख्या जानने के लिये गौतमस्वामी प्रभुश्री से पूछते हैं- 'जंबुद्दीवेणं भंते ! दीवे मंदर पच्चयस्स उत्तरेणं केवइया सलिलासयसहस्सा पुरत्थिम पच्चत्थिमाभिमुहा लवणसमुद्द समप्येति' हे भदन्त ! इस जंबुद्वीप नाम के द्वीप में मन्दर पर्वत की उत्तर दिशा में पूर्व और पश्चिम की ओर बहती हुई कितनी नदियां लवणसमुद्र में मिली है ? इसके उत्तर में प्रभुश्री कहते हैं - 'गोयमा ! एगे छण्णउए सलिलासयसहस्से' पुरस्थिमपच्चत्थिमाभिमुहे जाव समप्पेइ' हे गौतम ! १ लाख ९६ हजार अवान्तर नदियां पूर्व पश्चिम की ओर बहती हुई लवणसमुद्र में मिली हैं। ये सब नदियां सुमेरुपर्वत की उत्तरदिशा में हैं । अब गौतम ! प्रभुश्री से ऐसा पूछते है । 'जंबुद्दीवेण भंते! दीवे केवइआ सलिलासय सहस्सा पुरत्याभिमुहा ઉત્તરદિશામાં વહેનારી નદીઓની સ ંખ્યા જાણવા માટે ગૌતમસ્વામી પ્રભુને પ્રશ્ન કરે છે 'जंबुद्दीवेणं भंते ! मंदर पव्वयस्स उत्तरेणं केवइया सलिलासय सहस्सा पुर स्थिमपच्चत्थि - माभिमुहा लवणसमुहं समप्पेंति' हे महंत ! माजूद्वीप नाम द्वीपमा भर पर्वर्तनी ઉત્તરદિશામાં પૂર્વ અને પશ્ચિમ તરફ વહેનારી કેટલી નદીઓ લવણસમુદ્રમાં મળે છે ? भेना ४वासभां अलु आहे छे. 'गोयमा ! एगे छण्णउए सलिलासय सहस्से पुरत्थिमपच्चथिमाभिमु जाव समप्पेइ' हे गौतम! मेड साथ ढह हन्नर અવાન્તર નદીએ પૂ પશ્ચિમ તરફ વહેતી લવણુસમુદ્રમાં મળે છે. એ બધી નદીઓ સુમેરુ પ`તની ઉત્તરદિશામાં मावेसी छे. हुवे गौतम! प्रभुने मा लता प्रश्न उरे छे 'जंबुद्दीवेणं भंते ! दीवे केवइया सलिला सयसहस्सा पुरत्थाभिमुहा लवणसमुदं समप्पेंति' हे लहंत ! या मंजूद्वीप જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806