Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 799
________________ ७८६ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'मंदरस पव्वयस्स दक्खिणेणं' मन्दरस्य- मेरोः पर्वतस्य दक्षिणेन दक्षिणस्यां दिशीत्यर्थः 'hasया सलिलासय सहस्सा' कियन्ति-कियत्संख्यकानि सलिलाशतसहस्राणि कियल्लक्षाणीत्यर्थः ' पुरत्थम पच्चत्थिमाभिमुहा लवणसमुदं समप्येति' पूर्वपश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति, कियत्यो नद्यः पूर्वाभिमुख प्रवाहाः कियत्यश्च पश्चिमाभिमुख प्रवाहाः सत्यः स्वात्मानं लवणसमुद्रे समर्पयन्ति लवणसमुद्रं प्रति गच्छन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! ' एगे छष्णउर सलिला सयसहस्से' एकं षण्णवति सलिलाशतसहस्रम् 'पुरस्थिमपचत्थिमाभिमुहे लवणसमुद्दे समप्पेंतित्ति' पूर्वपश्चिमाभिमुखं लवणसमुद्रं समपयन्ति गच्छन्ति षण्णवतिः सहस्राणि लक्षमेकं पूर्वपश्चिमप्रवाहा नद्यः स्वात्मानं लवण समुद्रेसमर्पयन्तीत्यर्थः तथाहि-- भरतक्षेत्रे गङ्गानद्याः सिन्धुनद्याश्च चतुर्दश चतुर्दशसहस्राणि, हैमवते रोहितांशायाश्चाष्टाविंशति रष्टाविंशतिः सहस्राणि, हरिवर्षक्षेत्रे हरिसलिलाया हरिकान्तायाश्च ने कहा है 'जंबुद्दोवेण भंते दीवे मंदरस्स पव्वयस्स दक्खिणेणं केवइया सलिलासय सहस्सा पुरत्थिमपच्चत्थिमाभिमुहा लवणसमुद्दे समप्पेति' हे भदन्त ! इस जंबूद्वीप नामके द्वीप में मन्दर पर्वत की दक्षिण दिशा में कितनी लाख नदियां पूर्वपश्चिम दिशा की ओर बहती हुई- पूर्व लवण समुद्र में और पश्चिम लवण समुद्र में मिली हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! एगे छष्णउe सलिलासय सहस्से पुरत्थिमपच्चत्थिमाभिमुहे लवणसमुद्दे समप्पेंतित्ति' हे गौतम ! १ लाख ९६ हजार पूर्व पश्चिम दिशाकी ओर बहती हुई नदियां लवणसमुद्र में मिली हैं । ये नदियां सुमेरु पर्वत की दक्षिणदिशा की ओर है इसका तात्पर्य ऐसा है- भरतक्षेत्र में गङ्गानदी की सिन्धुनदी की १४ - १४ हजार नदियां हैमवत् क्षेत्र में रोहिता और रोहितांशाकी २८ - २८ हजार नदियां हरिवर्षक्षेत्र में हरि और हरि कान्ता की ५६-५६ हजार नदियां कुल मिलकर १ लाख ९६ हो जाती हैं ये सब नदियां सुमेरुपर्वत की दक्षिण दिशा में वहती मंदरस पव्वयस्स दक्खिणेणं केवइया सलिलासय सहस्सा पुरत्थिमपच्चत्थिमाभिमुहा लव समुदं समप्पेति' डे लहांत ! या मूद्रीय नाम द्वीपमा भर पर्वतनी दक्षिणुद्दिशाभां કેટલા લાખ નદીએ પૂર્વ પશ્ચિમદિશાએ તરફ વહેતી પૂર્વી લવણસમુદ્રમાં અને પશ્ચિમ सवाणुसमुद्रमां भणे हे ? ना भवामभां प्रभु हे छे- 'गोयमा ! एगे छण्णउए सलिला सय सहस्से पुरत्थिमपच्चत्थिमाभिमुहे लवणसमुहं समप्पे ति त्ति' हे गौतम! १ बाट उमर પૂર્વ-પશ્ચિમદિશાએ તરફ વહેતી નદીમે લવણુસમુદ્રમાં મળે છે. એ નદીએ સુમેરુ પર્યંતની દક્ષિણદિશા તરફ આવેલી છે. તાત્પર્યાં આ પ્રમાણે છે. કે ભરતક્ષેત્રમાં ગંગા નદીની અને સિન્ધુ નદીની ૧૪-૧૪ હજાર નદીએ હૈમવત ક્ષેત્રમાં રાહિતા અને રાહિતાં શાની ૨૮–૨૮ હજાર નદીએ ટુરિષ ક્ષેત્રમાં હરિ અને હરિકાન્તાની ૫૬-૫૬ હજાર નદીએ આમ બધી મળીને ૧ લાખ ૯૬ થઈ જાય છે. એ બધી નદીઓ સુમેરુ પર્વતની જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર ,

Loading...

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806