Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 796
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७८३ शा महानदी सपरिवारा पश्चिमलवणसमुद्रं प्रविशति, हिरण्यवते क्षेत्रे सुवर्णकूला महानदी सपरिवारा पूर्व लवणसमुद्रं प्रविशति, रूप्यकूला महानदी सपरिवारा पश्चिमलवणसमुद्रं प्रविशतीति । ' एवमेव सपुच्वावरेणं' एवमेव - कथितप्रकारेण सपूर्वापरेण - सर्वसंकलनेन 'जम्बुदीवे दीवे' जम्बुद्वीपे द्वीपे 'हेमवय हेरण्णवयेसु वासेसु' हैमवत हैरण्यवतयो र्वषयोर्मध्ये 'वार - सुत्तरे सलिलासय सहस्सं भवतीति मक्खायं' द्वौ दशोतरं - द्वादशसहस्राधिकं सलिलाशतसहस्रभवान्तर नदीलक्षं भवतीति एकस्या महानद्याः यदा अष्टाविंशतिः सहस्राणि अवान्तर नदी परिवाररूपाणि तदा चतसृणां महानदीनां संकलने द्वादशसहस्राधिकं नदीलक्षं भवतीत्याख्यातं मया अन्यैश्व तीर्थकरैरिति । 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः ' हरिवासरम्मगवासेसु' हरिवर्षरम्यकवर्षयो मध्ये 'कइ महाणईओ पन्नताओ' कति - कियत्संख्यका महानद्यः प्रज्ञप्ता - कथिता इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! ' चत्तारि महाणईओ पन्नताओ' चतस्रके साथ पश्चिम लवणसमुद्र में जाकर मिली है । इसी तरह हैरण्यवत क्षेत्र में जो सुवर्णकूला महानदी है वह अपनी परिवारभूत २८ हजार अवान्तर नदियों के साथ पूर्व लवणसमुद्र में जाकर मिली है और रूप्यकूला महानदी अपनी परिवारभूत २८ हजार अवान्तर नदियों के साथ पश्चिम लवणसमुद्र में मिली है । 'एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे हेमवय हेरण्णवएस वासेसु वारसुत्तरे सलिलासयसहस्से भवतीति मक्खायं' इस प्रकार से जंबुद्वीप में हैमवत और हैरण्यवत इन दो क्षेत्रों की अपनी अपनी परिवारभूत नदियों की अपेक्षा से १ लाख १२ हजार नदियां हैं । ऐसा मैने और अन्य तीर्थकरों ने कहा है । 'जंबुद्दीवेणं भंते ! दीवे हरिवासरम्मगवासेसु कइ महाण - ईओ पन्नताओ' हे भदन्त ! इस जंबुद्वीप नाम के द्वीपमें हरिवर्ष और रम्यकवर्ष में कितनी महानदियां कही गई हैं ? उत्तर में प्रभु कहते हैं - 'गोयमा ! चत्तारि લવણસમુદ્રમાં જઈને મળી છે. આ પ્રમાણે હૈરણ્યવત ક્ષેત્રમાં જે સુવર્ણકૂલા મહાનદી છે તે પેાતાની પરિવારભૂતા ૨૮ હજાર અવાન્તર નદીઓની સાથે પૂર્વલવણમાં જઈ ને મળી છે અને રૂપ્થકૂલા મહાનદી પાતાની પરિવારભૂતા ૨૮ હજાર નદીએની સાથે પશ્ચિમ सवसमुद्रमां भणी छे. 'एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे हेमवय हेरण्णवएस वासेसु बारमुत्तरे सलिल|सयसहस्से भवतीति मक्खाय' या प्रमाद्वोयमां भवत भने हैरણ્યવત એ એ ક્ષેત્રની પાત–પોતાની પરિવારભૂત નદીએની અપેક્ષાએ એક લાખ ૧૨ हमर नही। छे. मेवु में रमने जील तीर्थपुरोउधु छे. 'जंबूदीवेणं भंते ! दीवे हरिवार मगवासे कइ महाणईओ पन्नत्ताओ' हे लडन्त ! या द्वीप नाम द्वीपभां હરિત્ર અને રમ્યક્ વમાં કેટલી મહાનદીએ કહેવામાં આવેલી છે ? જવાબમાં પ્રભુ કહે छे- 'गोयमा ! चत्तारि महाणईओ पन्नताओ' हे गौतम! यार महानही। वामां आवेली જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806