Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 794
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७८१ चतस्रः-चतुः संख्यकाः महानद्यः प्रज्ञप्ता:-कथिताः तं जहा' तद्यथा-'गंगा सिंधूरत्ता रतवई' गङ्गा सिन्धुः रक्ता रक्तवती च 'तत्थ णं एगमेगा महाणई तत्र-तासु नदीषु मध्ये एकैका महानदी 'चउद्दसहिं सलिलासहस्सेहि' चतुर्दशभिः सलिलासहस्रैः चतुर्दशावान्तर्नदी सहस्रैः 'समग्गा' समग्रा परिवृता युक्ता 'पुरथिमपञ्चत्थिमेणं' पूर्वपश्चिमेन 'लवणसमुदं समुप्पेह' लवणसमुद्रं समुपसर्पति, अर्थात् एता महानद्यः चतुर्दशनदीसहस्रैः परिवारैः संमिलिताः पूर्वसमुद्रं पश्चिमसमुद्रं च प्रविशन्तीति । अत्र भरतैरवतयो युगपद्ग्रहणं तत्समानक्षेत्रत्वात् ज्ञेयम्, तत्र भरतक्षेत्रे गङ्गामहानदी पूर्वलवणसमुद्रं प्रविशति, सिन्धुश्च महानदी पश्चिमलवणसमुद्रं प्रविशति, तथा ऐरवतक्षेत्रे रक्ता महानदी पूर्वसमुद्रं प्रविशति, रक्तवती महानदी पश्चिम समुद्रं प्रविशतीति ॥ ___'एवामेव सपुब्वावरेणं' एवमेव-कथितप्रकारेण सपूर्वापरण-सर्वसंकलनेन 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्व द्वीपमध्यजम्बूद्वीपे 'भरहेरवएसु वासेसु' भरतैरवतवर्षयोः णईओ पण्णताओ' हे गौतम ! चार महानदियां हैं 'तं जहा' जो इस प्रकार से हैं 'गंगा सिन्धु, रता र तवई' गङ्गा, सिन्धु, रक्ता और रक्तवती 'तत्थणं एगमेगा महाणई चउद्दसहिं सलिलासहस्सेहिं समग्गा पुरथिमपच्चत्थिमेणं लवणसमुई समप्पेइ' इनमें एक एक महानदी १४-१४ हजार अवान्तर नदियों के परिपारवाली है तथा पूर्व समुद्र और पश्चिम लवणसमुद्र में जाकर मिली हुई हैं। यहां पर जो भरतक्षेत्र और ऐरवत क्षेत्र का जो युगपत् ग्रहण किया गया है वह इन दोनों की समान रचना है इस बातको प्रकट करने के लिये किया गया है भरतक्षेत्र में गंगामहानदी पूर्वलवण समुद्र में मिली है और सिन्धु महानदी पश्चिम लवणसनुद्र में मिली है। 'एवामेव सपुवावरेणं जंबुद्दीवे भरहेरचएस वासेसु छप्पणं सलिलासहस्सा भवंतीति मक्खायं इस तरह जम्बूद्वीप नामके इस द्वीपमे भरतक्षेत्र और ऐरवतकी कुल नदियां मिलाकर छप्पन हजार अवान्तर छ ! सेना ममा प्रमुछे-'गोयमा ! चत्तारि महाणईओ पण्णताओ' 3 गौतम ! या२ महानदी छे. 'तं जहा' ते ॥ प्रभारी छे. 'गंगा सिन्धु, रत्ता रत्तवई' मा, सिन्धु, २४ता भने २४तपती. 'तत्थणं एगमेगा महाणई च उद्दसहिं सलिलासहरसेहिं समग्गा पुरस्थिमपच्चत्यिमेणं लवणसमुदं समप्पेइ' मेमा ४-मे महानी १४, १४ ११२ भवान्तर નદીઓના પરિવારવાળી છે તેમજ પૂર્વ સમુદ્ર અને પશ્ચિમ લવણસમુદ્રમાં જઈને મળે છે. અહીં જે ભરતક્ષેત્ર અને અરવત ક્ષેત્રનું નામ જે યુગપત્ ગ્રહણ કરવામાં આવ્યું છે તે આ બનેની સમાન રચના છે. એ વાતને પ્રકટ કરવા માટે કરવામાં આવેલ છે. ભરતક્ષેત્રમાં ગંગા મહાનદી પૂર્વ લવસમુદ્રમાં મળી છે અને સિધુ મહાનદી પશ્ચિમ લવણસમુદ્રમાં भजी छ. “एवामेव सपुत्वावरेणं जंबुद्दीवे भरहेभरवण्सु वासेसु छप्पणं सलिलासहस्सा भवंतीति मक्खायं' मा प्रमाणे मूझी५ नामदी मरतो मन मेरतक्षेनी भी नही। જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806