Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 785
________________ ७७२ जम्बूद्वीपप्रज्ञप्तिसूत्रे षष्टानि - सप्तषष्ट्यधिकानि चत्वारिशतानि भवन्तीति आख्यातं मया अन्यैश्व तीर्थंकरैरिति । तथाहि - पञ्चाशद् ५६ वर्षधरकूट ( नि, षण्णवति ९६ र्वक्षस्कारकूटानि, षडधिकानि त्रीणिशतानि ३०६ वृत्तवैताढ यकूटानि नव ९ मन्दरकूटानि सर्व संकलनया ४६७ संख्या भवन्ति । सम्प्रति-तीर्थद्वारमाह- 'जंबुद्दीवेणं भंते' इत्यादि, 'जंबुद्दीवे णं भंते! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः 'भरहे वासे' भरतनामके वर्षे-क्षेत्रे 'कइ तित्था पत्ता ' कति-कियत्संख्यकानि तीर्थानि मागधादीनि प्रज्ञप्तानि - कथितानीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तओ तित्था पन्नत्ता' त्रीणि त्रिसंख्यकानि तीर्थानि प्रज्ञप्तानि - कथितानि तान्येव नामग्राहं दर्शयति- 'तं जहा ' इत्यादि, 'तं जहा ' तद्यथा - ' माग, वरदामेपभासे, मागधं वरदाम प्रभासम्, तत्र मागधं तीर्थं पूर्वस्यां दिशि समुद्रस्य गङ्गासङ्गमे, वरदामतीर्थ दक्षिणस्यां दिशि, प्रभासंतीर्थ पश्चिम दिशि समुद्रस्य सिन्धुसङ्गमे । 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्यद्वीपे इत्यर्थः स्तिकूट ग्राह्य नहीं हुए हैं। क्यों कि ये भूमि प्रतिष्ठित होने के कारण स्वतन्त्रकूट हैं । 'एवामेव सपुच्वावरेण' इस प्रकार ये सब कूट मिलकर ४६७ होते हैं जैसे - ५६ वर्ष घर कूट, ९६ वक्षस्कारकूट ३०६ वृत्तवेताढयकूट, और ९ मन्दर कूट इनका जोड ४६७ होता है । तीर्थद्वारवक्तव्यता 'जंबुद्दीवेण भंते ! भर हे वासे कइ तित्था पण्णता' हे भदन्त ! इस जम्बूद्वीप नाम द्वीप में मागध आदि तीर्थ कितने कहे गये हैं ? उत्तर में प्रभु कहते हैं गोमा ! 'तओ तित्था पण्णत्ता' हे गौतम ! तीन तीर्थ कहे गये हैं । 'तं जहा ' जो इस प्रकार से हैं- 'मागहे वरदामे, पभासे' मागध वरदाम और प्रभास इन में मागध तीर्थ समुद्र का पूर्वदिशा में है जहां की गंगा का संगम हुआ है वरदामतीर्थ दक्षिण दिशामें है और प्रभासतीर्थ पश्चिमदिशा में है जहां की सिन्धु नदी का संगम हुआ है 'जबुद्दीवे णं भंते ! एरवए वासे कह तित्था नथी, उभरे थेगो भूभिप्रतिष्ठित होवाथी स्वतंत्र टो छे. 'एवामेव सपुव्वावरेण' मा પ્રમાણે આ બધા ફૂટો મળીને ૪૬૭ થાય છે. જેમકે ૫૬ વષધર ફૂટા, ૯૬ વક્ષસ્કાર ફૂટો, ૩૦૬ વૃત્તવૈતાત્મ્ય ફ્રૂટો અને હું મંદર કૂટો આમ એ સની જોડ ૪૬૭ થાય છે. તી દ્વાર વક્તવ્યતા 'जंबुद्दीवेणं भंते ! दीवे भरहेवासे कइ तित्था पण्णत्ता' हे लढत ! आ भ्यूद्वीप नाम द्वीपभां भागध वगेरे तीर्थो डेंटला वामां आवेला छे ? भवाणमां प्रभु हे छे. 'गोयमा ! तओ तित्था पण्णत्ता' हे गौतम! त्र तीर्थो वामां आवे छे. 'तं जहा ' म 'मागहे वरदामे, भासे भागध, वरहाम भने प्रलास सेभा भागध तीर्थ समुद्रनी पूर्वहिशामां આવેલ છે. જ્યાં ગંગાના સંગમ થયેલા છે, વરદામ તી દક્ષિણદિશામાં આવેલ છે અને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806