Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 784
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७७१ वक्षस्कारेषु महाविदेहस्थित षोडशचित्रकूटादयः सरलाश्चतुःषष्टिः, तथा गनदन्ताकारवक्षस्कारेषु गन्धमादनसौमनसयोः सप्त सप्त इति मिलित्वा चतुर्दश, माल्यवद् नियुत्पभयोनवनवेति मिलित्वा अष्टादश, तदेवं सर्वसंकलनया पण्णवति वक्षस्कारकूटानि जम्बूद्वीपे भवन्तीति । 'तिण्णि छलुत्तरा वेयद्धकूडसया' त्रीणि पडुत्तराणि वैताढयकूटशतानि, तत्र भरतैरवतयो विजयानां च वैताढ येषु चतुः त्रिंशत्संख्यकेषु प्रत्येकंनव संभवाद् यथोक्तसंख्यानयनं भवति, वृत्तवैताढयेषु च कूटस्य सर्वधाऽभाव एव, अत एव वैताढयसूत्रे दीर्घति विशेषणस्योपादानं न कृतम् यतो व्यावर्त्तकमेव विशेषणं भवति, अत्र च व्यावाभावेन तदुपादानं निरर्थकमेव स्यादिति । 'णव मंदरकूडा पन्नत्ता' नव मन्दरकूटानि प्रज्ञप्तानि मेरुपर्वते नव कूटानि तानि च नन्दनवनगतानि ग्राह्याणि न भद्रशालवनगतानि दिग्रह स्तिकूटानि, तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्र कूटत्वादिति । एवमेव सपुव्वावरेण-पूर्वापरसंकलनेन चत्वारि सप्तइस प्रकार से हैं-१६ सरल वक्षस्कारों में से प्रत्येक में ४-४ हैं तथा गजदन्ता कृतिवाले बक्षस्कारों में से गन्धमादन और सौमनस इन दो वक्षस्कारों में से प्रत्येक में सात सात हैं माल्यवत् में नौ और विद्यत्प्रभ में ९ इस प्रकार सब मिलकर ९६ वक्षस्कार कूट हो जाते हैं। तिणि छलु तरा वेयद्धकूडसया' ३०६ तीन सौ छह वैताढयकूट है वे इस प्रकार से हैं भरत और ऐरवत के एवं विजयों के ३४ वैताढयों में प्रत्येक में ९-९ कूट है सब मिलकर ३०६ हो जाते हैं। वृत वैताढयों में कूट का सर्वथा अभाव है इसीलिये वैताढय सूत्र में दीर्ध ऐसा विशेषण नहीं दिया गया है। विशेषण जो होता है वह अन्य का व्यावर्तक होता है। यहां व्यावर्त्यका अभाव है इसलिये उसका उपादान व्यर्थ हो जाता है अतः विशेषण नहीं दिया है । 'णव मंदर कूडा पण्णता' मेरुपर्वत पर नौ कूट कहे गये हैं। ये नौ कूट नन्दनवन गत यहां ग्राह्य हुए है । भद्रशालवनगत दिगहछूटा छे. 'छण्णउइं वक्खारकूडा पन्नता' ८६ १३२ टो मा दीपमा छे. ते या प्रमाण છે-૧૬ સરલ વક્ષસકારમાંથી દરેકમાં ૪-૪ છે. તેમજ ગજ દન્તાકૃતિવાળા વક્ષસ્કારમાંથી ગન્ધમાદન અને સૌમનસ એ બે વક્ષસ્કારોમાંથી દરેકમાં સાત-સાત છે. માલ્યવમાં ૯ भने विद्युत्प्रलमा ८ २ प्रमाणे भु ६६ १२२४१२ फूटा थाय छे. 'तिण्णि छलु तरा वेयद्ध कूडसया' ३०६ वैतादय टी . ते मा प्रमाणे जे-भरत भने रतना ते qिr. યેના ૩૪ વૈતાઢામાંથી દરેકમાં ૯-૯ ફૂટ આવેલા છે. આમ સર્વ મળીને ૩૦૬ થઈ જાય છે. વૃત્ત વૈતાવ્યોમાં ફૂટને સર્વથા અભાવ છે. એથી વૈતાઢય સૂત્રમાં દીર્ઘ એવા વિશેષણ આપવામાં આવ્યા નથી. જે વિશેષણ હોય છે તે અન્ય વ્યાવક હોય છે. અહીં વ્યાવતને અભાવ છે, એથી તેનું ઉપાદાન વ્યર્થ થઈ જાય છે. એથી જ વિશેષણ આપवामां आवे नथी. 'णव मंदरकूडा पण्णत्ता' भे२५१ त ५२ न छूट। मावा छे. से નવ ફૂટે નન્દનવનગત અહીં ગ્રાહ્ય થયા છે. ભદ્રશાલવનગત દિગૃહતિકૂટ ચાહ્ય થયેલા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806