Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 782
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७६९ पर्वत सद्भावात् 'वीसं वक्खारपव्वया पन्नता' विंशति विशतिसंख्यका वक्षस्कारपर्वताः प्रज्ञसाः, अस्मिन् जम्बूद्वीपे कथिताः तत्र गजदन्त सदृशा गन्धमादनादयश्चत्वारः पर्वताः, तथा चतुः प्रकारमहा विदेहे प्रत्येकं चतुष्क चतुष्क सद्भावात् षोडश चित्रकूटादयः सरलाः द्वयेऽपि मिलिता विंशति संख्यका भवन्ति तथा-'चो तीसं दोहवेयद्धा' चतुर्विंशदीर्घवैताढ य पर्वताः प्रज्ञप्ताः तत्र द्वात्रिंशद्विजयेषु भरतैरवतयोश्च प्रत्येकमेकैक सद्भावादिति । तथा-'चत्तारि वट्टवेयद्धा' चत्वारो वृत्तवैताढ या गोलाकाराः पर्वताः प्रज्ञप्ताः हैमवतादिषु चतुर्पु वर्षक्षेत्रेषु एकैकभावादिति । 'एवामेव सपुवावरेण जंबुद्दीवे दीवे दुण्णि अउणुत्तरा पव्वयसया भवतीति मक्खायंति' एवमेव सपुर्वापरेण पूर्वापरसंकलनेन जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे द्वे एकोनसप्तत्यधिके पर्वतशते भवत इत्याख्यायन्ते अहं महावीरस्वामी अन्ये च तीर्थकरा: प्रतिपादयन्तीति । तत्र-पइवर्षधरपर्वताः, एको मन्दरः, एकश्चित्रकूटः, एको विचित्रकूटः द्वौ यमकपर्वतो, द्वेशते काञ्चनपर्वताः विंशति वक्षस्कारपर्वताः, चतुस्त्रिंशद् दीर्घवैताढ याः, चजारोवृत्तवैताढ याः, सर्व संकलनया उक्तसंख्यकाः पर्वता भवन्तीति । प्रत्येक तट पर १०-१० काश्चन पर्वत हैं। 'वीसं वक्खारपव्वया पन्नता' २० वक्षस्कारपर्वत हैं इनमें गजदन्त के आकारवाले गन्धमादन आदि चार तथा चार प्रकारक महाविदेह में प्रत्येक में चार के सद्भाव से १६ चित्रकूटादिक ये कुल मिलकर २० वक्षस्कार पर्वत है। 'चोतीसं दीहवेधडा' ३४ दीर्घ वैताढयपर्वत हैं इन ३२ विजयों में और भरत ऐरवत इन दो क्षेत्रों में प्रत्येक में एक २ दीर्घ वैताढय है इस प्रकार से ये ३४ है 'चतारि वट्ट वेयड्डा' चार गोल आकारवाले वृत्तवैताढय पर्वत है। हैमवत् आदि क्षेत्रों में एक २ वृत्तवैताढ्य पर्वत है इसलिये ये चार हैं । 'एवामेव स पुच्वावारेण जंबुद्दीवे दोवे दुणिअउणुतरा पव य सया भवतीति मक्खायंति' इस तरह इन सब पर्वतों की जम्बूद्वीप में कुल मिलाकर संख्या २६९ होती है ऐसा मुझे महावीर ने और अन्य तीर्थकरों ने कहा है इन में ६ वर्षधर पर्वत, एक मन्दर, एक चित्रकूट, एक विचित्रकूट, दो नामे। ७५२ १२१ त ५२ १०-१० यिनतो छ. 'वीसं वक्खारपव्यया पन्नत्ता' २० વક્ષસ્કાર પર્વત છે. એમાં ગજદન્તના આકારવાળા ગન્ધમાદન વગેરે ચાર તથા ચાર પ્રકારના મહાવિદેહમાં દરેકમાં ચારના સદુભાવથી ૧૬ ચિત્રકૂટાદિક એ બધા મળીને ૨૦ વક્ષસ્કાર त छ. 'चोत्तीसं दीहवेयड्ढा' ३४ ही वैतादयता छ. ये वियोमा भने सरत અરવત એ બે ક્ષેત્રમાં દરેકમાં એક-એક દઈ વૈતાઢય છે. આ પ્રમાણે એ બધા ૩૪ ५वता छ. 'च तारि वट्टवेयडढा' या गाण मा२१ वृत्तवेतादय छे. भक्त वगैरे क्षेत्रमा मे- वृत्तवैतादय त छ. मेथी ये मया यार तो छ. 'एवामेव सपुष्वावरेण जंबुद्दीवे दीवे दुण्णि अउणुतरा पव्वयसया भवंतीति मक्खायति' २॥ प्रमाणे दीपमा એ બધા પર્વતની કુલ સંખ્યા ૨૬૯ થાય છે એવું મેં મહાવીરે તેમજ બીજા તીર્થકરેએ ज०९७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806