Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 781
________________ ७६८ जम्बूद्वीपप्रज्ञप्तिसूत्रे पव्वया' कियन्त:-कियत्संख्यकाः काञ्चनपर्वताः सुवर्णमयाः सुवर्णवदवभासमानाः पर्वताः प्रज्ञता:-कथिताः, तथा-केवइया वक्खारा' कियन्तः-कियत्संख्यकाः वक्षस्कारा :-वक्षस्कारनामकाः पर्वताः प्रज्ञप्ता:-कथिताः, तथा-'केवइया दी हवेयद्धा' कियन्तः-कियत्संख्यकाः दीर्घवैताढया स्तनामकपर्वतविशेषाः प्रज्ञप्ता:-कथिताः, तथा-'केवइया वट्टवेयद्धा पन्नत्ता' कियन्त:-कियत्संख्यकाः वृत्तवैताढया एतनामकाः पर्वताः प्रज्ञप्ताः कथिता, इतिप्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवे छवा सहरपव्वया' जम्बूद्वीपनामके द्वीपे षट्संख्यकाः वर्षधरपर्वताः प्रज्ञप्ताः-कथिता, तत्र वर्ष-भरतादिकं धरन्ति ये ते वर्षधराः क्षुल्लहिमवदादयः ते संख्यया षडेव भवन्तीति । तथा'-'एगे मंदरे पव्वए' एक:-एक एव जम्बूद्वीपे मन्दरो मेरुनामकः पर्वतो विद्यते इति । तथा-'एगे चित्तकूडे' एक:-एक एव चित्रकूटनामकः पर्वतो जम्बूद्वीपे, तथा-'एगे विचित्तकूडे' एकः-एक एव विचित्रकूटः पर्वतः जम्बूद्वीपे, एतौ च यमलजातकाविव द्वौ पर्वतौ देवकुरुवतिनौ, तथा'दो जमगपव्वया' द्वौ-द्विसंख्यको यमकपर्वतौ उत्तरकुरुवर्तिनी, तथा-'दो कंचण पव्वयसया' द्वे काश्चनपर्वतशते, देवकुरूत्तरकुरुनिष्ठ ह्रददशकोभयतट्योः प्रत्येकं दश दश काञ्चनककी तरह मालूम पडने वाले जो पर्वत हैं वे यमकपर्वत हैं। काश्चन पर्वत सुवर्णमय हैं अतः ये सुवर्ण के जैसे प्रतिभासित होते हैं । इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जंबुद्दीवे छ वासहरपव्वया' हे गौतम ! जम्बूद्वीप में छ वर्षधर पर्वत कहे गये हैं-ये क्षुल्लहिमवत् आदि नाम वाले हैं इन्हें वर्षधर इसलिये कहा गया है कि इनके द्वारा क्षेत्रों का विभाग किया गया है । एक मन्दर पर्वत कहा गया है और यह शरीर में नामि की तरह ठीक जम्बूद्वीप के बीच में है। एक चित्रकूट पर्वत कहा गया है 'एगे विचित्तकूडे' एक ही विचित्र कूट पर्वत कहा गया है 'दो जमग पव्वया, दो कंचणगपव्ययसया' दो यमकपर्वत कहे गये हैं ये यमक पर्वत उत्तरकुरुक्षेत्र में हैं । दो सौ काश्चन पर्वत कहे गये हैं। क्यों कि देवकुरु और उत्तरकुरु में जो १० हृद है उनके दोनों तटों पर છે. કંચનપર્વત સુવર્ણમય છે. એથી એ પર્વતે સુવર્ણ જેવા પ્રતિભાસિત થાય છે. એના नाममा प्रभु ४३ छ-'गोयमा ! जंबुद्दीवे छ वासहरपव्यया' गौतम ! दीपमा વર્ષધર પર્વતે આવેલા છે. એ ભુલ હિમવંત વગેરે નામવાળા છે. એમને વર્ષધર એટલા માટે કહેવામાં આવેલા છે કે એમના વડે ક્ષેત્રનું વિભાજન કરવામાં આવ્યું છે. એક મંદર પર્વત કહેવામાં આવેલ છે અને એ પર્વત શરીરમાં નાભિની જેમ ઠીક જંબુદ્વીપના मध्यभागमा अवस्थित छ. मे थिट वामां मावेस छ. 'पगे विचित्त कूडे' थे । वियित्र ट पत वामां आवे छे. 'दो जमगपव्यया, दो कंचणगपव्वयसया' में યમપર્વત કહેવામાં આવેલા છે. એ યમકપર્વત ઉત્તરકુરુક્ષેત્રમાં છે. બસ કાંચનપર્વત કહેવામાં આવેલા છે. કેમકે દેવકુરુ અને ઉત્તરકુરુમાં જે ૧૦ હૂંદે છે. તેમના બન્ને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806