Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 783
________________ ७७० जम्बूद्वीपप्रज्ञप्तिसूत्रे सम्प्रति-जम्बूद्वीपे कियन्ति कूटानि सन्ति इति पञ्चमद्वारं तद्दर्शयितुमाह-'जंबुद्दीवे णं भंते' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्यजम्बूद्वीपे इत्यर्थः 'केवइया वासहरकूडा' कियन्ति-कियत्संख्यकानि वर्षधरकूटानि जम्बूद्वीपे प्रज्ञप्तानि, तथा-केवइया वेयद्धकूटा' कियन्ति वैताढ यकूटानि प्रज्ञप्तानि, तथा-'केवइया मंदरकूडा पन्नता' कियन्ति-कियत्संख्यकानि मन्दर 'मेरु' कूटानि प्रज्ञप्तानि-कथितानीतिप्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'छप्पण्णं वासहरकूडा पन्नता' जाबूद्वीपे द्वीपे षट्पञ्चाशत् षट्पञ्चाशत् संख्यकानि वर्षधरकूटानि प्रज्ञप्तानि-कथितानि तथाहि-क्षुद्रहिमवच्छिखरिणोः प्रत्येकमेकादशैकादशकूटानीति मिलित्वा द्वाविंशतिः तथा-महाहिमवत्पवतयोः प्रत्येकमष्टावष्टौ इति मिलित्वा षोडश, निषधनीलवतोः प्रत्येक नवनवेति मिलिखा अष्टादश, तदेवं सर्वसंकलनया जम्बूद्वीपे षट्पञ्चाशद् वर्षधरकूटानि भवन्तीति । तथा'उडण्णउइं वक्खारकूडा पन्नत्ता' जम्बूद्वीपे षण्णवति वक्षस्कारकूटानि प्रज्ञप्तानि, तथाहि-सरलयमकपर्वत, दो सौ काश्चन पर्वत, बीस वक्षस्कार पर्वत, ३४ दीर्घवैताढय पर्वत, और चार वृतवैताढ्य पर्वत है । पंचमहारकथन 'जंबुद्दीवेणं भंते ! दीवे केवइया वासहर कूडा' हे भदन्त ! जंबूदीप नामके द्वीप में कितने वर्षधर कूट है ? तथा-केवइया बेयद्ध कूडा' कितने वैताढयकूट हैं ? 'केवइया मंदरकूडा पन्नता' कितने मंदरकूट हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! छप्पण्णं वासहरकूडा पन्न ता' हे गौतम ! जम्बूद्वीप नामके द्वीप में ५६ वर्षधर कूट हैं ये इस प्रकार से हैं-क्षुद्र हिमवान् पर्वत और शिखरी इन दो पर्वतो में से प्रत्येक पर्वत में ११-११ कूट हैं महाहिमवान और रुक्मी इन दो पर्वतों में से प्रत्येक पर्वत में ९-९ कूट हैं इस प्रकार मिलकर सब ५६ वर्षधर कूट हैं 'छण्णउई वक्खार कूडा पन्नत्ता' ९६ वक्षस्कार कूट इस जम्बूद्वीप में हैं वे કહ્યું છે. ૬ વર્ષધર પર્વતે એકમંદર, એકચિત્રકૂટ, એકવિચિત્રકૂટ, બે ચમકપર્વત, બસે કાંચનપર્વતે, ૨૦ વક્ષકાર પર્વત, ૩૪ દીઘવૈતાઢયપર્વત અને ૪ વૃત્તવૈતાદયપર્વત છે. પંચમઢાર કથન _ 'जंबुद्दीवेणं भंते ! दीवे केवइया वासहरकूडा' महन्त ! मूद्वीप नाम दीपमा Bा १५२ ट। माता छ १ तेमाल केवइया वेयद्धकूडा' ८॥ वैताय 21 सादा छ ? केवइया मंदर कूडा पन्नता' 32 म२ टी मावा छ ? सेना नाममा प्रभु ४३ छ-'गोयमा! छप्पण्णं वासहरकूडा पन्नता' ३ गौतम ! भूद्वीप नाम द्वीपमा ५६ વર્ષધર ફૂટે આવેલા છે. તે આ પ્રમાણે છે-મુદ્ર હિમાવાન પર્વત અને શિખરી એ બે પર્વતમાંથી દરેક પર્વતમાં ૧૧–૧૧ ફૂટે આવેલા છે. મહાહિમવન અને રુકૂમી એ બે પર્વતેમાંથી દરેક પર્વતમાં ૯-૯ ફૂટ આવેલા છે. આ પ્રમાણે મળીને બધા ૫૬ વર્ષધર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806