Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 780
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७६७ " भरतवर्षम् ऐरवतवर्षम् हैमवतवर्षम् हिरण्यवर्षम्, हरिवर्षम्, रम्यकवर्षम्, महाविदेश, तानि एतानि भरतादीनि जम्बूद्वीपे सप्तसंख्यकानि ७ वर्षाणि भवन्तीति वर्षद्वारम् || सम्प्रति - पर्वतद्वारमाह- 'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खल भदन्त ! द्वीवे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः ' केवइया वासहरा पन्नत्ता' कियन्तः कियत्संख्यका वर्षधराः - वर्षधरपर्वताः प्रज्ञप्ताः - कथिताः, तथा - 'केवइया मंदरा पव्वया पत्रता' कियन्तः - कियत्संख्यकाः मंदरपर्वताः प्रज्ञप्ताः- कथिताः, तथा - 'केवइया चित्तकूडा' कियन्तःकियत्संख्यकाः चित्रकूट पर्वताः, तत्र चित्र - विलक्षणं कूटमग्रभागो येषां ते चित्रकूटा स्तादृशाः पर्वता जम्बूद्वीपे कियन्तः प्रज्ञप्ताः, तथा - 'केवइया विचितकूडा' कियन्तः, -कियत्संख्यकाः विचित्रकूटा नामकाः पर्वताः प्रज्ञप्ताः - कथिताः, तथा - 'केवइया जमगपव्वया' कियन्तः -कियसंख्या यमकपर्वताः युग्मजातवदवभासमानाः पर्वताः प्रज्ञप्ताः, तथा - 'केवइया कंचन - जहा' उनके नाम इस प्रकार से है- 'भर हे, एरवए, हेमवए, हिरण्णवए, हरि - वासे, रम्मगवासे महाविदेहे' भरतक्षेत्र ऐरवतक्षेत्र, हैमवत क्षेत्र, हिरण्यवर्ष, हरिवर्ष, रम्यकवर्ष और महाविदेह 3 पर्वतद्वारकथन 'जबुद्दीवेण भंते ! दीवे केवइआ वासहरा पण्णत्ता' हे भदन्त ! इस जंबुद्वीप नामके द्वीप में कितने वर्षधर पर्वत कहे गये हैं तथा - ' के वहआ मंदरा पव्वया पण्णत्ता' कितने मन्दर पर्वत कहे गये हैं ? 'केवइया चितकूडा, केवइया विचित्त कूडा, केवइया जमगपव्वया, केवइया कंचण पव्वया, केवइया - वक्खारा, केवइया दीहवेअद्धा, केवइआ वट्टवेअद्धा पण्णता' कितने चित्रकूट पर्वत, कितने विचित्रकूट पर्वत, कितने यमक पर्वत, कितने कंचण पर्वत, कितने वक्षस्कार, पर्वत कितने दीर्घवैताढपर्वत, एवं कितने वृत्तवैताढ्य पर्वत, कहे गये हैं ? इन में जो चित्र कूट नामके पर्वत हैं उनका कूट अग्रभाग विलक्षण प्रकारका है युग्मजात नाभो या प्रमाणे छे - 'भरहे एखए, हेमवए, हिरण्णवए, हरिवासे रम्मगवासे, महाविदेहे,' लरतक्षेत्र, अरवतक्षेत्र, डेभवतक्षेत्र, हिरण्यवर्ष, हरिवर्ष रभ्यवर्ष भने महाविदेह. પ તદ્વાર કથન 'जंबुद्दीवेणं भंते ! दीवे केवइआ वासहरा पण्णता' हे लत ! यूद्रीय नाम द्वीपभां डेंटला वर्षधर पर्वते। उहेवामां आवे छे. तेभन' 'केवइआ मंदरा पव्वया पण्णता' डेटसा भ'४२पर्वता उहेवामां आवेला छे ? 'केवइया चित्तकूडा, केवइया विचित्तकूड़ा, केवइया जमगपव्वया, केवइया कंचणपव्वया, केवइया वक्खारा, केवइया दोहवेअद्धा, केवइया वट्टवेअद्धा पण्णत्ता' डेटला चित्रटपर्वत डेटा विचित्र टपर्वत, सायमभ्यवती, टला न પતા, કેટલા વક્ષસ્ક૨૫ તા, કેટલા દીઘ વૈતાઢયપ તા, તેમજ કેટલા વૃત્તવૈતાઢયપર્વતા કહેવામાં આવેલા છે? એ સમાં જે ચિત્રકૂટ નામક પત છે, તેમના ફૂંટ અગ્રભાગ વિલક્ષણ પ્રકારના છે. ચુગ્મ જાતની જેમ માલૂમ પડનારા જે પતે છે તે યમકપ તા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806