Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 758
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १२ शकस्य भगवतो जन्मपुरप्रयाणम् ७४५ वेसमणे देवे जेणेव सक्के देविदे देवराया जाव पच्चप्पिणइ' ततः खलु तदनन्तरं किल स वैश्रमणो देवो यत्रैव शक्रो देवेन्द्रो देवराजो यावत्प्रत्यर्पयति समर्पयति, अत्रापि यावत्पदात् तत्रैवोपागच्छति, उपागत्य शक्राय उक्तप्रकारिकामाज्ञप्तिकामिति ग्राह्यम् । अथ अस्मासु स्वस्थान प्राप्तेषु निःसौन्दर्य्या सौन्दर्याधिके भगवति तीर्थकरे मा दुष्टा दुष्टदृष्टिं निःक्षिपन्तु, इति, तदुपायार्थ माह 'तएणं' इत्यादि 'तएणं से सक्के देविंदे देवराया अभियोगे देवे सद्दावेई' ततः वैश्रमणेनाज्ञा प्रत्यर्पणानन्तरं खलु स शक्रो देवेन्द्रो देवराजः, आभियोगिकान् आज्ञाकारिणो देवान् शब्दयति, आह्वयति 'सहावित्ता' शब्दयित्वा, आहूय, 'एवं वयासी' एवम् वक्ष्यमाणप्रकारेण, अवादीत् उक्तवान् किमुक्तवान् तबाह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवानुप्पिया!' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः भगवओ तित्थयरस्स जम्मण जयरंसि सिंघाडग जाव महापहपहेसु महया-महया सद्देणं उरघोसेमाणा उग्रोसेमाणा एवं वदह' भगवतस्तीर्थङ्करस्य जन्मनगरे शृङ्गाटकयावन्महापथपथेषु महता महता, विपुलेन विपुलेन शब्देन, उद्बोषयन्तः उद्घोषयन्तः, एवं वक्ष्यमाणप्रकारेण-ब्रूत अत्र यावत्पदात् त्रिक चतुष्कचत्वरेति ग्राह्यम् । किं ब्रूत तत्राह-'हंदि सुगंतु भवतो बह वे भवणवइवाणमंतर जोइस वेमाणिया देवा य देवीओअ जेणं देवाणुप्पिया ! तित्थयरस्स तित्थयरमाऊएवा असुभं मणं पधारेइ हन्त ! श्रृण्वन्तु भवन्तो बहवो वानव्यन्तरज्योतिष्कवैमानिकादेवाश्च देव्यश्व देव जहां पर देवेन्द्र देवराज शक्र बिराजमान था वहां पर जाकर उसे खबर करदी 'तएणं से देविंदे देवराया सक्के आभिओगे देवे सद्दावेइ' इसके अनन्तर उस देवेन्द्र देवराज शक ने आभियोगिक देवों को बुलाया-'सद्दावित्ता एवं वयासी' और बुलाकर उनसे ऐसा कहा-खिप्पामेवभो देवाणुप्पिया ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडग जाव महापहपहेसु महया २ सद्देणं उग्धो. सेमाणा २ एवं वदह' हे देवानुप्रियो ! तुम शीघ्र ही भगवान् तीर्थकर के जन्मनगर में जो शृङ्गाटक आदि महापथ पथ हैं उनमें जाकर जोर २ से घोषणा करते करते ऐसा कहो-यहां यावत्पद से 'त्रिक, चतुष्क और चत्वर' इन मागोंका ग्रहण हुआ है 'हंदि सुगंतु भवतो वहवे भवणवइवाणमंतरजोइसवेमाणिया देवा य देवीओ દેવ જ્યાં દેવેન્દ્ર દેવરાજ બિરાજમાન હતું ત્યાં આવીને તેમને કાર્ય પૂર્ણ કર્યાની ખબર આપી. 'त एणं से देवि दे देवराया सक्के अभिओगे देवे सहावेई' त्या२ मा त हेवेन्द्र ३१२०१ श आलियो हेवाने मावाव्या. 'सदावित्ता एवं वयासी' मन मसापीर तमने । प्रभारी ४थु. 'खिपामेव भो देवाणुप्पिया ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडग जाव महापहपहेसु महया २ सद्देणं उग्धोसेमाणा २ एवं वदह' 3 वनुप्रिया ! तमे शीर ભગવાન તીર્થકરના જન્મનગરમાં જે શૃંગાટક વગેરે મહાપથે છે ત્યાં જઈને જોર-શોરથી घोषणा ४रीर मा प्रमाणे ४1-मही यात ५४थी 'त्रिक, चतुष्क भने चत्वर' में भागी गृहीत थय। छ. 'हंदि सुणंतु भवंतो बहवे भवणवइ वाणमंतरजोइसवेमाणिय देवाय देवीओ ज० ९४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806