Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 777
________________ ७६४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अयमर्थः-एकं गव्यूतं पञ्चदशधनुः शतानि तदुपरि पञ्चदश धनुषि षष्टिसंख्यकानि अगुलानि, सप्तकोटि शतादिकानितु पूर्ववदेव, एतावत्प्रमाणकं जम्बूद्वीपस्य गणितपदंक्षेत्रफलमिति । एतावता उपर्युक्तं जम्बूद्वीपस्य प्रमाणं तर्हि धनुः शतादीना मत्रा कथनं योजन द्वारत्वाद् योजनावधिरेव संख्या प्रदर्शितेति । एतावत्प्रमाणस्य करणं चात्र 'विक्खंभपायगुणियोय परिरयो तस्सगणियपर्य' विष्कम्भपादगुणितश्च परिरयस्तस्य गणितपदमिति वचनात् जम्बूद्वीपस्य परिधिः त्रिलक्ष षोडशसहस्र द्विशतसप्तविंशति योजनादिको जम्बूद्वीप विष्कम्भस्य लक्षरूपस्य पादेन-चतुर्था शेन पश्चविंशति सहस्ररूपेण गुणितो जम्बूद्वीपस्य गणितपदमिति, तथाहि-जम्बूद्वीप परिधिस्त्रीणि लक्षाणि पोडश सहस्राणि द्वेश ते सप्तविंशत्यधिके योजनानाम्, तथा गव्यूतत्रयम् अष्टाविंशत्यधिकं शतं धनुषां त्रयोदशाङ्गुलानि एक चा गुमिति, तत्र योजनराशौ पंचविंशतिसहनै गुणने कृते सति सप्तकोटिशतानि नवतिकोटयः षट्पञ्चाशल्लक्षाणि पञ्चसप्ततिः सहस्राणि भवन्ति, तथा क्रोशत्रयस्य पञ्चविंशतिपूर्ववत् ही लिया है अर्थात् जम्बूद्वीप का जो क्षेत्र फल ऊपर में प्रकट किया गया है वह तो है ही परन्तु उस से अतिरिक्त इतना और अधिक उसका क्षेत्र फल है इस प्रमाण को लाने के लिये यह करण सूत्र है-'विक्खम्भपायगुणियो य परिरयो तस्स गणिय पयं' इसका भाव ऐसा है-जम्बूद्वीप की परिधि का प्रमाण ३ लाख सोलह हजार २ दो सौ २७ योजन का है तथा जम्बूद्वीप का विस्तार एक लाख का है इसका पाद-एक लाख योजन का चतुर्थांश २५ हजार योजन होता है २५ हजार योजन का गुणा परिधि के प्रमाण के साथ करने पर क्षेत्र फल का प्रमाण आजाता है जम्बूद्वीप की परिधि तीन लाख सोलह हजार दो सौ २७ योजन ३ गव्यूत १२८ धनुष १३। अंगुल है योजन राशि में २५ हजार के गुणा करने पर (३१६२२७४२५००० करने पर) ७९०५५००० इतनी योजन જંબુદ્વીપનું ક્ષેત્રફળ ૧ ગભૂત ૧૫૧૫ ધનુષ ૬૦ અંગુલ જેટલું છે. અહીં સતકેટિ શતાદિ રૂપ પ્રમાણ પૂર્વવત જે ગ્રહણ કરવામાં આવેલું છે. એટલે કે જંબુદ્વીપનું જે ક્ષેત્રફળ ઉપર સ્પષ્ટ કરવામાં આવ્યું છે, તે તે છે જ પરંતુ તેના સિવાય આટલું धारानु तेनु क्षेत्र छ. ॥ अमायने सा भाट । ४२९सूत्र छ. 'विक्खम्भपायगुणियो य परिरयो तस्स गणियपयं' सना मा मा प्रमाणे छ मूद्वीपनी परिधिनु પ્રમાણ ૩ લાખ ૧૬ હજાર ૨ સી ૨૭ (૩૧૬૨૨૭) જન જેટલું છે. તેમજ જેબૂદ્વીપને વિસ્તાર એક લાખ એજન જેટલો છે. આને પાદ એક લાખ એજનનો ચતુર્થી ૨૫ હજાર જન થાય છે. ૨૫ હજાર એજનને ગુણાકાર પરિધિના પ્રમાણની સાથે કરવાથી ક્ષેત્રફળનું પ્રમાણ આવી જાય છે. જંબૂદ્વીપની પરિધિ ત્રણ લાખ સેળ હજાર બસો સત્યાવીસ ચેાજન ૩ ગભૂત ૧૨૮ ધનુષ અને ૧૩ અંગુલ છે. જન રાશિમાં ૨૫ હજાર ગુણાકાર કરવાથી (૩૧૬૨૨૭૪૨૫૦૦૦ કરવાથી) ૭૯૦૫૫૦૦૦ આટલી રોજન જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806