Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 771
________________ ७५८ जम्बूद्वीपप्रज्ञप्तिसूत्रे जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स उत्तरेणं केवइया सलिला सयसहस्सा पुरथिमपञ्चत्थिमाभिमुहा लवणसमुदं समप्येति ? गोयमा ! एगे छण्णउए सलिला सयसहस्से पुरथिमपञ्चत्थिमाभिमुहे जाव समप्पेइ जंबुद्दीवेणं भंते ! दीवे केवइया सलिलासयसहस्सा पुरस्थाभिमुहा लवणसमुदं समति ? गोयमा! सत्त सलिला सयसहस्सा अट्टावीसं च सहस्सा लवणसमुदं समप्पेंति, जंबुद्दीवेणं भंते ! दीवे केवइया सलिलासयसहस्सा पञ्चस्थिमाभिमुहा लवणसमुदं समप्पेंति ? गोयमा ! सत्त सलिला सयसहस्सा अट्ठावीसं च सहस्सा लवणसमुदं समप्पेंति, एवामेव सपुत्वावरेण जंबुद्दीवे दीवे चोदस सलिला सयसहस्सा छप्पण्णं च सहस्सा भवंतीति मक्खायं त्ति । सू० २॥ ____ छाया-खण्डं योजनं वर्षे पर्वतः कूटाश्च तीर्थः, श्रेणयः ह्रदः सलिलानि पिण्ड के भवति संग्रहणी । जम्बूद्वीपे खलु भदन्त ! द्वीपे भरतप्रमाणमात्रैः खण्डैः कियत् खण्डगणितेन प्रज्ञप्तम् ? गौतम ! नवतं खण्डशतं खण्डगणितेन प्रज्ञप्तम्, जम्बूद्वीपे खलु भदन्त ! द्वीपे कियद योजनं गणितेन प्रज्ञप्तम् ? गौतम ? सप्तैव च कोटिशतानि नवतानि षट्पञ्चाशच्छतसहस्राणि चतुर्नवतिश्च च सहस्राणि शतं द्वयद्धं च गणितपदम् १ । जम्बूद्वीपे खलु भदन्त ! द्वीपे कति वर्षाणि प्रज्ञप्तानि ? गौतम ! सप्तवर्षाणि प्रज्ञप्तानि, तद्यथा-भरत एरवतं हैमवतं हिरण्यवतं हरिवः रम्यकवर्ष महाविदेहः। जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो वर्षधराः प्रज्ञताः, कियन्तो मन्दराः पर्वताः प्रज्ञशाः, कियन्त चित्रकूटाः प्रज्ञप्ताः कियन्तो विचित्रकूटाः कियन्तो दमकपर्वताः, कियन्तः काञ्चन पर्वताः कियन्तो वक्षस्काराः कियन्तो दीर्घवैताढयाः कियन्तो वृत्तवैताढ याः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे षड्रवर्षधरपर्वताः एको मन्दरः पर्वतः, एकः चित्रकूटः, एको विचित्रकूटः द्वौ यमकपर्वतौ द्वे काश्चनकपर्वतशते विंशति वक्षस्कारः, पर्वताः चतुस्त्रिशदीर्घवैताढयाः चत्वारो वृत्तवैताढयाः एवमेव सपूर्वापरेण जम्बूद्वीपे द्वे एकोनसप्तत्यधिके पर्वतशते भवन्तीत्याख्यायन्ते । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति वर्षधरकूटानि कियन्ति वक्षस्कारकूटानि कियन्ति वैताढयकूटानि कियन्ति मन्दरकूटानि प्रज्ञप्तानि ? गौतम ! षट्पञ्चाशद्वर्षधरकूटानि, पण्णवति वक्षस्कारकूटानि त्रीणि षडुत्तराणि वैताढयकूटशतानि नव मन्दरकूटानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जम्बूद्वीपे चत्वारि सप्तषष्टानि कूटशतानि भवन्तीत्याख्यातम् ? जम्बूद्वीपे खलु भदन्त ! द्वीपे भरते वर्षे कति तीर्थानि प्रज्ञतानि ? गौतम ! त्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा-मागधं वरदाम प्रभासम्, जम्बूद्वीपे खलु भदन्त! द्वोपे ऐरवते वर्षे कतितीर्थानि प्रज्ञप्तानि ? गौतम ! જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806